________________
च्छायाई सप्पभाई समिरीयाई सज्जोगाई पासादीयाई दरिसणिजाई अभिरुवाई पढिरुवाई महता २ वासिकच्छन्तसमयाई पण्णत्ताई समणाउसो !, से तेणद्वेणं गोधमा । एवं बुबइ पउमवरचेदिया २ || पउमचरवेश्या णं भंते! किं सासया असासया ?, गोयमा । सिय सासया सिप असासया ॥ सेकेण एवं सामादि असासया ?, गोयमा ! दव्यझ्याए सासता वण्णपज्जयेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जयेहिं असासता से तेणद्वेणं गोयमा ! एवं बुचइ-लिय सासता सिय असासता || पउमचरवेया णं भंते! कालओ केवश्विरं होति ?, गोयमा ! पण कयाविणासि ण कयाचि णत्थि ण कयावि न भविस्सति ॥ श्रुविं च भवति य भविसति य धुवा नियया सासता अक्खया अव्यया अवद्विया णिवा पडमवरवेदिया ॥ (सू० १२५ ) 'तीसे णं जगतीए' इत्यादि, 'तस्याः' यथोक्तरूपाया जगत्या: 'उपरि' उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता मागधदेशभाषाळक्षणानुरोधात् यथा 'कयरे आगच्छइ दित्तरुत्रे ?" इत्यत्र 'एत्थ ण' मिति 'अत्र' एतस्मिन् बहुमध्यदेश भागे णमिति पूर्ववत् महती एका पद्मवर वेदिका प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः सा चोर्द्धमुचैस्त्वेनार्द्धयोजनं - द्वे गव्यूते पञ्च धनुःशतानि विष्कम्भेन 'जगतीसमिया' इति जगत्या: समा-समाना जगतीसभा सैव जगती समिका 'परिक्षेपेण' परिरयेण यावान् जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरथ इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नालिका 'अच्छा सपहा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतञ्च प्राग्वत् ॥ 'तीसे ण' मित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकायाः 'अर्थ' वक्ष्यमाणः 'एतद्रूप : ' एवंस्वरूप : 'वर्णा