________________
*****
*
+5+CASSACROSAROSAX
निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता न विद्यते । | ईति:-गडरिकादिरूपा येषां तान्यनीतीनि अनीतीनि पत्राणि येपां ते अनीतिपत्राः, अनीतिपत्रलाचाच्छिद्रपत्राः, निडुयजरढपंडरपत्ता' इति निर्दूतानि अपनीतानि जरठानि पाण्डूनि पत्राणि येभ्यस्ते नि तजरठपाण्डुपत्राः, किमुक्तं भवति ?-यानि वृक्षस्थानि*
जरठानि पाण्डूनि पत्राणि तानि वातेन निय निर्दूय भूमौ पात्यन्ते भूमेरपि च प्रायो निर्द्वय नि यान्यत्रापसार्यन्त इति, 'नवह-15 त रियभिसंतपत्तंधयारगंभीरदरसणिज्जा' इति नवेन प्रत्यग्रेण हरितेन-नीलेन भासमानेन-स्निग्धलचा दीप्यमानेन पत्रभारेण-दल-4
सञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रान्धकारगम्भीरदर्शनीया:, स्था* उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपल्लवैः तथा कोमलै:-मनोरुज्वलै:-शुबैम्बलद्भिः-ईषत्कम्पमानैः किंशलयैः-अवस्थाविशेषोपेतः - पल्लवविशेषैः तथा सुकुमारैः प्रवालैः-पल्लवाङ्करैः शोभितानि वराङ्कराणि-राङ्कुरोपेतानि अप्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलकिशलयसुकुमारप्रवालशोभितवरातरानशिवराः, इहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेपो भावनीयः, निच्च । कुसुमिया निचं मउलिया निचं लवइया निच्चं थवइया निच्चं गोच्छिया निचं जमलिया निच्चं जुयलिया निच्च विणमिया 5 निच्चं पणमिया निच्चं कुसुमियमउलियलवइयथवश्यगुलइयगोच्छियजमलियजुगलियविणमियपणमियसुविभत्तप(पि)डिमंजरिवर्डसगधरा' इति पूर्ववत्, तथा शुकबहिणमदनशलाकाकोकिलकोरकभिङ्गारककोंडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेपा शकुनगणानां मिथुन:-स्त्रीपुंसयुग्मर्विचरित-इतस्ततो गतं यच शब्दोन्नतिकम्-उन्नतशब्दक | मधुरस्वरं च नादित-लपितं येषु ते तथा, अत एव सुरम्या:-सुष्ट रमणीयाः, अत्र शुका:-कीराः बहिणो-मयूरा मदनशलाका
*