________________
इति इंसगों-रनविशेषस्तन्मय एलुको-देहली 'गोमेजमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकीलो लोहिताक्षरत्नमय्यौ द्वारपिण्डौ(पेट्यौ) द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्ग-द्वारस्थोपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमयो कपाटो लोहिताक्षमय्यो-लोहिताक्षरत्नालिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीया: 'वइरामया संधी' बनमया: 'सन्धयः' सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वजरत्नापूरिता: फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्का श्व समुन्द्रका:-सूतिकागृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अग्गलपासाया' अर्गला:-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियभ्यन्तै, आह च मूलटीकाकार:- अगलाप्रासादा यत्रार्गला नियम्यन्ते" इति, पतो द्वावपि वधरजमयो, 'रययामयी आवसणपेढिया' इति आवर्तनपीठिका यवेन्द्रकीलिका, उक्तं च मूलटीकायाम् --"आवर्तनपीठिका यत्रेन्द्रकीलको भवति" 'अंकुत्तरपासाए' इति अङ्का अङ्करनमया उत्तरपार्था यस्य तद् अटोत्तरपार्श्व 'निरंतरियघणकवाडे' इति निर्गता अन्तरिका-लध्वन्तररूपा ययोती निरन्तरिको अत एव धनो कपाटौ यस्य तन्निरन्तरघनकपाट 'भित्तिसु चेत्र भित्तिगुलिया छप्पण्णा तिन्नि | होति' इति तस्य वारस्योभयोः पार्श्वयोर्मित्तिपु-भित्तिगता भित्तिगुलिका:-पीठकसंस्थानीयास्तिस्रः षट्पञ्चाशतः-षट्पञ्चाशत्रिकनमाणा भवन्ति, 'गोमाणसिया तत्तिया' इति गोमानस्य:-शय्या: 'तत्तिया' इति तावन्मात्राः पट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगलीलडियसालभंजियाए' इति इदं द्वारविशेषण, नानामणिरमानि-नानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालमखिकाच-लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वइरामए कूडे' वनमयो-वजरत्नमयः कूटो-माडभागः रजतमय उ. | सेधः-शिखरम् , अाइ च मूलटीकाकार:-"कूडो-माउभाग उच्छ्रय:-शिखर"मिति, केवलं शिखरमत्र तस्यैव माउभागस्य सं.