________________
बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेदोक्तत्वात् , 'सब्बतवणिजमए उल्लोए' सर्वासना तपनीयमय उल्लोक:-उपरिभाग: 'नानामणिरवणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे इति, मणयो-मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताशा | -लोहिताक्षमयाः प्रतिबंशा येषां तानि लोहिताक्षसिधशकानि एपदा-जरमान गिरा ति रजतभूमानि, प्राकृत वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्रमयानि जालपसराणि-वावापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपात: प्राकृतत्वात् , 'अंकमया परखा पक्ज़बाहाओ जोईरसामया वंसा वंसकबेल्लुगा य रययामईओ पट्टियाओजायरूवसईओ ओहाडीओ बहरामईओ उवरिपुंछपीओ सबसेयरययामए छा(य)णे' इति पावरवेदिकाबद्भावनीयम् , 'अंकमयकणगकूडतवाणिज्जथूभियागे' इति अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाहादीनामङ्करनालकखान् कनक-कनकमयं कूट-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकं, ततः | पदत्रयस्य पदद्वयमीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उरिक्षप्तं 'सेए बरकणगथूभियागे' इति तदेव प्रपश्यतो भावितमिति । सम्प्रति तदेव श्वेतत्वमुपसंहास्याजेन भूय उपदर्शयति--'सेए' श्वेतं, श्वेतत्वमेवोपमया द्रढयति-'संखतलविमलनिम्मलदधिधणगोखीरफेणरययनिगरपगासे' इति विमलं-विगतमलं यत् शङ्कतलं शसस्योपरितनो भामरे यश्च निर्मलो दधिधनोचनीभूतं दधिगोक्षीरफेनो रजतनिकरच तद्वत्प्रकाश:-प्रतिमता यस्य तत्तथा, 'तिलगरयणचंदचित्ते इति तिलकरानि-पुण्ड्| विशेषासैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलका—चन्द्रचित्राणि, कचित् 'संखतलविमलनिम्मलदधिषणगोखीरफेणरययनियरपगासद्धचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग व्युत्पत्तिं कृत्वा पश्चात्पद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिए' नाना