________________
त्पत्तिवत् संहरणस्यापि नियोगतो भावात् , तथाहि-काचिदकर्मभूमिका कर्मभूमौ संहृता, सा च वायुःश्यानन्तरमनन्तकालं वन(सत्यादिषु संसृत्य भूयोऽप्यकर्मभूमौ समुत्पन्ना ततः केनापि सहतेति यथोक्तं संहरणस्योत्कृष्टकालमानम् । एवं हैमवतहेरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकं जघन्यमुत्कृष्टं चान्तरं वक्तव्यम्, सूत्रपाठोऽपि सुगमत्वास्वयं परिभावनीय: ॥ सम्प्रति देवस्त्रीणामन्तरप्रतिपादनार्थमाह-'देवित्थियाणं भंते !' इत्यादि, देवस्त्रिया भदन्त ! अन्तरं कालत: कियश्चिरं भवति !, भगवानाह-गौतम! जघन्येनान्तर्मुहत्त, कस्याश्रिदेवस्त्रिया देवीभवाभ्युताया गर्भव्युत्क्रान्तिकमनुष्येषत्त्य पर्या[सिरिसमातिसमनन्तरं स्थाऽध्यवसायमरणेने पुनर्देवीलेनोत्पत्तिसम्भवात् , उत्कर्पतो वनस्पतिकालः, स च सुप्रतीत एव । एवमसुरकुमारदेव्या आरभ्य यावदीशानदेव स्त्रियामुत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि मुगमत्वात्स्वयं परिभावनीयः ।। सम्प्रत्यल्पबहुलं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्येनास्पबहुत्वं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यकत्रीणां तृतीयं त्रिविधमनुष्यत्रीणां चतुर्थ चतुर्विधदेवस्त्रीणां पञ्चमं मिश्रस्त्रीणां, तत्र प्रथममल्पबहुत्वमभिधिसुराह
एतासि णं भंते ! तिरिक्वजोणित्थियाणं मणुस्तित्थियाणं देवित्थियाणं कतरा २ हितो अप्पा वा बाहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा मणुस्सिस्थियाओ तिरिक्खजोणित्थियाओ असंखेनगुणाओ देवित्थियाओ असंखिवगुणाओ॥ एतासि णं भंते! तिरिक्खजोणिस्थियाणं जलयरीणं पलपरीणं खहयरीण प कतरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सव्यस्थोवाओ खहयरतिरिक्खजोणिस्थियाओ थलयरतिरिक्ख.
छ