________________
गायथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानाम् ? इत्यादि, पर्याप्तिग्रहणमुपलक्षणं तेन तत्प्रतिपक्षभूता अपर्याप्तयोऽपि वक्तव्या इति
द्रष्टव्यं, तदनन्तरं दृष्टिवक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीका-14 यिकाः' इत्यादि वक्तव्यं, तदनन्तरमुपपातः, तत: स्थितिः, ततः समुद्घावः समुद्घातमधिकृत्य मरणं बक्तव्यमित्यर्थः, तदनन्तरं च्यवनं, ततो गत्यागीति, इति सर्वसामानविंशविरालि, तर प्रथमद्वारव्याख्यानार्थमाह
तेसि णं भंते! जीयाणं कतिसरीरया पण्णत्ता, गोयमा! तओ सरीरगा पं०, तं०-ओरालिए तेयए कम्मए।तेसि णं भंते ! जीवाणं केमहालिया सरीरोगाहणा पं०,गो जहन्नेणं अंगुलासंखेजतिभागं उक्कोसेणवि अंगुलासंखेनतिभागंतेसि णं भंते! जीवाणं सरीरा किंसंघयणा पण्णता?, गोयमा! छेवसंघयणा पणत्ता ॥ तेसि णं भते! सरीरा किंसंठिया पं०१, गोयमा! मसूरचंदसंठिता पण्णत्ता॥ तेसि णं भंते ! जीवाणं कति कसाया पण्णत्ता ?, गोयमा! चप्सारि कसाया पण्णसा, तंजहा-कोहकसाए माणकसाए मायाकसाए लोहकसाए॥तेसिणं भंते! जीवाणं कति सपणा - पणत्ता ?, गोयमा ! चत्तारि पण्णत्ता, तंजहा-आहारसण्णा जाव परिग्गहसन्ना ।। तेसि णं भंते! जीवाणं कति लेसाओ पण्णताओ?, गोयमा! तिन्नि लेस्सा पन्नत्ता, संजहा-किण्हलेस्सा नीललेसा काउलेसा ।। तेसि णं भंते ! जीवाणं कति इंदियाइं पण्णत्ताइं?, गोयमा ! एगे फासिदिए पण्णसे ।। तेसि णं भंते ! जीवाणं कति समुग्घाया पण्णता?, गोयमा! तओ समुग्घाया पपणता, तंजहा