________________
वक्तव्यं, तश्चैवम्-तिर्यग्योनेभ्योऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा केवलमसयातवर्षायुष्कवर्जितेभ्यः, मनुष्येभ्योऽप्यकर्मभूमिआन्तर-3 द्वीपजासङ्ख्यासवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्य: पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ।। गतमुपपातद्वारमधुना स्थितिद्वारमाह-'तेसि णं भंते। इत्यादि सुगम, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसेयम् ॥ गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुरिदमाह-'ते ण भंते जीवा' इत्यादि सुगमम् , उभयथाऽपि मरणसम्भवात् ।। च्यवनद्वारमाह-ते णं भंते जीषा' इत्यादि, 'ते' सूक्ष्मपृथ्वीकायिका भदन्त! जीवा अनन्तरमुद्वय सूक्ष्मवृथिवीकायिकमादानन्तणावृत्यात भावः क गच्छन्ति-कोत्पद्यन्ते !, एतेनासनो गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता 'प प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नाम्ने निरस्ता द्रष्टव्याः, अथारूपे सत्यात्मनि यथोक्तप्रश्नार्थासम्भवात्, 'किं नेरइएसु गच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह–'नो नेरइएसु गच्छन्ति' इत्यादि पाठसिद्धं 'जहा वकतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तचोत्पादवद् भावनीयमिति ।। गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह-ते भंते जीवा' इत्यादि, ते भदन्त ! जीवा: 'कतिगतिकाः। कति गवयो येषां - ते कतिगतिकाः, 'कत्यागतिकाः ऋतिभ्यो गतिभ्य आगतियेषां ते कल्यागतिकाः, भगवानाह-गौतम! यागतिका नरकगतेदेवगतेश्च | सूक्ष्मेषूत्पादाभावात् , द्विगतिका नरकगती देवगतौ च तत उदृत्तानामुत्पादाभावात् , 'परीत्ता' प्रत्येकशरीरिणः, असोया असोयलोकाकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ता मया शेपैश्च तीर्थकृद्रिः, मनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण ! हे आयुष्मन् ! |'सेच सुहुमपुडविकाइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः ।। उत्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकानभिधित्थराइ