________________
से किं तं बायरपुचिकाइया १, २ दुबिहा पण्णत्ता, संजहा- सण्हवायर पुढविकाइया थ खरबायरपुढविकाइया य ( सू० १४ ॥
'से किं तमित्यादि, अथ के ते बादरष्टुथिवीकायिका: १, सूरिराह - बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा - ऋणबाट थिवीकायिकाश्च खरवादरपृथिवी कायिकाश्च-लक्ष्णा नाम चूर्णितलोष्टकल्पा मृदुष्पृथवी तदात्मका जीवा अप्युपचारत: ते च ते बादरपृथिवीकायिकाश्च लक्ष्णबादरपृथिवीकायिकाः, अथवा लक्ष्णा चासौ बादरपृथिवी च सा काय:- शरीरं येषां ते ल क्षणवादरपृथ्वीकायाः त एव स्वार्थिके कप्रत्यय विधानात् लक्ष्णवावर पृथिवीकायिकाः, खरा नाम पृथिवी सङ्घातविशेषं काठिन्यविशेषं वाऽऽपना तदात्मका जीवा अपि खराः ते च ते बादरपृथिवीकार्यिका खरबादरपृथिवीकार्थिकाः, अथवा पूर्ववत्प्रकारान्तरेण स मासः चशब्दौ स्वगतानेकभेदसूचकौ ॥
से किं तं सहबायरपुढविवाहया ?, २ सप्तविहा पण्णत्ता, तंजा - कण्हमन्तिया, भेओ जहा पण्णवणाए जाव ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता ? गोधमा । तओ सरीरगा पं०, तंजहा - ओरालिए तेयए कम्मए, तं चैव सव्वं नवरं चत्तारि लेसाओ, अवसेसं जहा सुमपुढविकाश्याणं आहारो जाव णियमा छद्दिसि, उववातो तिरिक्खजोणियमणुस्सदेवेहिंतो, देवेहिं जाव सोघम्मेसाणेहिंतो, ठिती जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं बाबीसं वाससहस्साई । ते णं भंते! जीवा मारणंतियसम्मु