________________
घाणं किं समोहया मरंति असमोहता मरंति ?, गोयमा ! समोहतावि मरति असमोहतावि मरंति । ते णं भंते! जीवा अनंतरं उयवित्ता कहिं गच्छति ? कहिं उववजंति ? - किं नेरइएस वनंति १०, पुच्छा, नो नेरइएस उववज्वंति तिरिक्खजोगिएसु उत्रववंति मणुस्सेसु उव० नो देसु उव० तं चैव जाव असंखेज्जवासाज्ज्जेहिं । ते णं भंते । जीवा कतिगतिया कतिआगतिया पणता ?, गोमा ! दुगतिया तिआगतिया परित्ता असंखेज्जा य समणाउसो !, से तं बायरपुढविक्कादया । सेत्तं पुढविकाइया || ( सू० १५ )
'से किं तमित्यादि, अथ के ते क्षणवादरपृथिवीकायिका: ?, सूरिराह - लक्ष्णवादरपृथिवीकायिकाः सप्तविधा: प्रशप्ताः, तदेव सप्तविधत्वं दर्शयन्ति, तद्यथा - कृष्णमृत्तिका इत्यादि 'भेदो भाणियन्त्रो जहा पण्णवणाए जाव तत्थ नियमा असंखिजा' इति, भेदो या दरपृथिवीकायिकानां द्विविधानामपि तथा भणितव्यो यथा प्रज्ञापनायां स च तावद् यावत् "तत्थ नियमा असंखेज्जा" इति पर्व, स चैवम् किण्डमचिया नीलमत्तिया लोद्दियमत्तिया हामित्तिया सुकिलमतिया पंडुमत्तिया पणगमत्तिया, सेन्त्रं सहवायर पुढवि काइया । से किं तं खरबायरपुढविकाइया ?, २ अणेगविहा पण्णत्तः, जहा पुढवी च सकरा वालुया य उनले सिला य लोणू से । तंबा य तथ्य सीसय रुप्प सुवण्णे य बहरे य ।। १ ।। हरियाले हिंगुलए मणोसिला सासगंजण पत्राले । अम्भपडलम्भवालुय वायरकाये मणिविहाणा ॥ २ ॥ गोमेव य रुपए अंके फलिछे य लोहियखे य । मरगयमसारगले भुयमोयगईदनीले य ॥ ३ ॥ चंदणगेरुयहंसे पुलए सोगंधिए य बोजे । चंदप्पभवेरुलिए जलकंते लूरकंते य ॥ ४ ॥ जे यावष्णे तहस्यगारा ते समासतो दुबिहा