________________
तदनन्तरमौत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्वं वक्तव्यं, तत उत्तरद्वारेण विनिर्गत्यौत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्य मुखमण्डपवत्सर्वे कृत्वोत्तरद्वारेण विनिर्गत्य सिद्धायतनस्य पूर्वद्वारे समागच्छति, तत्रानिकां पूर्ववत्कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणोत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षामण्डपे समागत्य पूर्ववदनिकां करोति, ततः पूर्वप्रकारेणेव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमाहेन्द्रध्वजनन्दापुष्करिणीनां तत: सभायां सुधर्माया पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति, उपागत्यालोके जिनसक्नां प्रणामं करोति, कृत्वा च यत्र माणवक्रचैत्यस्तम्भो यत्र वज़मया गोलवृक्षाः समुद्रकास्तत्रागत्य समुद्रकान् गृहाति, गृहीत्वा च विघाटयति, विघाश्य लोमहस्तकेन प्रमार्जयति, प्रमार्योदकधारयाऽभ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानैर्गन्धमाल्यैरर्चयक्ति, अर्चयित्वा धूपं दहति, तदनन्तरं भूयोऽपि वनमयेषु गोलवृत्तसमुद्केषु प्रक्षिपति, प्रभिप्य तान वनमयान गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, प्रतिनिक्षिप्य तेषु पुष्पगन्धमाल्यवस्त्राभरणान्यारोपयति, ततो लोमहसकेन माणवकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा सिंहासनप्रदेशे समागत्य सिंहासनस्य लोमह्स्तकेन प्रमार्जनादिरूपा पूर्ववदर्च निकां करोति, कृत्वा यत्र मणि-11 पीठिका यत्र च देवशयनीयं तत्रोपागस्य मणिपीठिकाया देवशयनीयस्य च प्राग्वदर्च निकां करोति, सत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजपूजा करोति, कृला च यत्र चोप्पालको नान प्रहरणकोशस्तन समागत्य लोमहस्तेन परिघरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति,
कधारयाऽभ्युक्षणं चन्दनचची पुष्पाधारोपणं धूपदानं करोति, कृत्वा सभायाः सुधमाया बहुमध्यदेशभागेचेनिका पूर्ववत्करोति, कृत्वा समाया: सुधर्माया दक्षिणद्वारे समागत्यार्चनिका पूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति, इन ऊर्द्धः यथैव सिद्धायत