________________
CAKES
मानानिष्काक्षिणद्वारादिमा क्षिादाकरिगीर्षकमाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं ४
वारं निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या तथैव सुधर्मायाः समाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अनिका कृलोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहमध्यदेशभागे प्राग्वदर्च निको विदधाति, संतो दक्षिणद्वारेण समागत्य तस्यार्च निकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनबद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य हदे समागत्य पूर्ववत्तोरणार्च निकां करोति, कुला पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्बनिका क्रमेण, करोति, बदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्व-18 द्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकरनं लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन घर्चयित्वा दरगन्धमाल्यैरर्चरित्या पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणार्च निको करोति, तदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्च निका वक्तव्या, तत: पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्च निकां कृत्वाऽऽभियोगि-IA कान देवान शब्दयति, शब्दयित्वा एवमवादी-'खिप्पामेवे'यादि सुगमं यावत् “एयमाणत्तियं पञ्चप्पिणति' नवरं शृङ्गाटकंत्रिकोणं स्थानं त्रिकन्यत्र रथ्यात्रयं मिलति चतुष्क-चतुष्पथयुक्तं चत्वरं-बहुरध्यापातस्थानं चतुर्मुखं-यस्माश्चतसृष्वपि दिक्षु पन्थानो | निस्सरन्ति महापथो-राजपथः शेषः सामान्यः पन्थाः प्राकार:-प्रतीत: अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टह