________________
स्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि- प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र माधवीलतागृहादिषु दम्पत्य इति स आरामः पुष्पादिसद्वक्षमङ्कलमुत्सबादी बहुजनोपभोग्यमुद्यान सामान्यवृक्षवृन्द नगरासनं कानन *
नगरविप्रकृष्टं वनं एकानेकजातीयोत्तमवृक्षसमूहो वनषण्डः एकजातीयोचमवृक्षसमूहो वनराजी ।। 'तएणमित्यादि, ततः स विजयो दादेवी बालिपीठे बलिविसर्जन सेझि, लापसमको तरनन्दापुष्करिणी सत्रोपागच्छति, उपागत्योत्तरपूर्वी नन्दा पुष्करिणी प्रदक्षिणीकु
र्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण्ड प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्करिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्मिः सामानिकसहनश्चतमृभिरमनहिषीभिः सपरिवाराभिस्तिमृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वा याव दुन्दुभिनिर्घोषनादितरवेण विजयाया राजधान्या मध्यमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभां सुधर्मा | पूर्वबारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागल सिंहासनबरगतः पूर्वाभिमुखः सन्निषण्णः ॥
तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरछिमेणं पत्तेयं २ पुब्वणत्थेसु भहासणेसु णिसीयंति । तए णं तस्स विजयस्स देवस्स पत्तारि अग्गमाहिसीओ परस्थिमेणं पत्तेयं पुख्वणत्थेस महासणेस णिसीयंतितए णं तस्स विजयस्स देवस्स वाहिणपुरत्थिमेणं अभितरियाए परिसाए अट्ठ देवसाहस्सीओ पत्तेयं २ जाप णिसी