________________
I
यंति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव णिसीदति । दाहिणपञ्चथिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं २जाव णिसीदंति । तए णं तस्स विजयस्स देवस्स पचत्थिमेणं सत्त अणियाहिवती पत्तेयं २ जाव णिसीयंति। नए णं तस्स विजयस्स देवस्स पुरत्थिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं सोलस आयर क्खदेव साहस्सीओ पत्तेयं २ पुव्यणत्थे मद्दाससु निसीदंति, तंजहा -- पुरत्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं ४ ॥
आरक्खा सन्नद्धवद्भवम्मियकवया उपीलियस रासणपट्टिया पिषद्धमेवेज्जविमलवरचिंधपहा गहियाउहपहरणा लिगाई तिसंधीणि बहरामया कोडीणि धणूहं अहिगिज्झ परियाइयकंडकलावा णीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो खग्गपाणिणो दंडपाणिनो पासपाणिणो णीलपीयरत्तचाचचार चम्मखग्गदंडपासवरधरा आयरक्खा र क्खोवगा गुत्ता गुत्तपालिता जुत्ता जुतपालिता पसेयं २ समग्रतो विषयतो किंकरभूताविव चिति ॥ विजयस्स णं भंते । देवस्स केवतियं कालं किती पण्णत्ता ?, गो० ! एगं पलिओचमं ठिती पण्णत्ता, विजयस्स णं भंते! देवस्स सामाणियाणं देवाणं केत्रतियं कालं किती पण्णत्ता?, एगं पलिओ मंठिती पण्णत्ता, एवंमहिड्डीए एवंमहतीए एवं महज्वले एवं महायसे एवंमहासुक्खे एवं महाणुभागे विजए देवे २ || (सू० १४३ )