________________
*
8584
1-
*
***
रोऽपि वेलन्धराणामाषासपर्वताः, सर्वत्र च गोस्तूपेनातिदेश: कृतः, अत्र च मूलदले विशेषस्ततस्तमभिधित्सुराह-"कणगंकरययफा-17 लियमया य लंधराणमावासा । अणुचेलंधरराईण पत्रया होति रयणमया ।। १ ॥" वेलन्धराणां-गोस्तूपादीनामावासा गोस्तूरादय-2श्वखारः पर्वता यथाक्रम कनकाङ्करजतस्फटिकमयाः, गोस्तूपः कनकमयो दकाभासोऽकरत्नमयः शङ्खो रजतमयो दकसीमः स्फटिकमय इति, तथा महता वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चानुवेलन्धराः ते च ते राजामश्च अनुवेलन्धरराजास्तेषामावासपर्वता रत्नमया भवन्ति ।।
कह णं भंते ! अणुवेलंधररायाणो पण्णसा?, गोयमा! चत्तारि अणुवेलंघरणागरायाणो पण्णत्ता, तंजहा-ककोडए कद्दमए केलासे अरुणप्पभे ॥ एतेसि णं भंते ! चउपहं अणुवेलंधरणागरायाणं कति आवासपब्वया पन्नत्ता?, गोयमा! घसारि आवासपब्वया पण्णता, तंजहा-कफोडए १ कद्दमए २ कइलासे ३ अरुणप्पभे ४ ॥ कहि णं भंते। ककोडगस्स अणुवेलंधरणागरायरस ककोडए णाम आवासपव्वते पण्णते?, गोयमा! जंबुद्दीवे २ मंदरस्स पब्वयस्स उत्तरपुरच्छिमेणं लवणसमुई यायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं ककोडगस्स नागरायस्स ककोडए णामं आवासपबते पण्णत्ते सत्तरस एकवीसाइं जोयणसताइं तं व पमाणं जं गोधूभस्स णवरि सब्बरयणामए अच्छे जाब निरवसेसं जाव सपरिवारं अट्ठो से वहूइं उप्पलाई ककोडप्पभाई सेसं तं चेव णवरि ककोडगफवयस्स उत्तरपुरच्छिमेणं, एवं तं चेव सव्वं, कदमस्सवि सो
*
*
*