________________
-
४
-
सत्यादि प्रश्नसूत्र सुगमं, भगवानाह-शले आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीपु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रप
त्राणि शङ्खाभानि-शङ्काकाराणि शङ्खवर्णानि-खेतानीति भावः शलवर्णाभानि-प्रायः शङ्खवणेसहशवर्णानि, शङ्कश्शात्र भुजगेन्द्रो भुजगराजो महद्धिको यावत्पल्योपमस्थितिकः परिवसति । से णं तत्थ चउण्हं सामाणियसाहस्सी णमित्यादि प्राग्वत् , नवरमत्र शङ्खा | राजधानी बक्तव्या, तदेतं मतस्तदताम्या पसादीनि कागलि हादेवस्वामिकश्चायमत: शत इति, से एएणटुंण मित्याशुपसंह वाक्यं गतार्थ, शङ्खा राजधानी शलस्थावासपर्वतस्य पश्चिमायां दिशि तिर्यगसक्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्लिन् लवणसमुद्रे विजयाराजधानीसदृशी वक्तव्या ॥ सम्प्रति दकसीमापर्वतवक्तव्यतामाइ-कहिणं भंते' इत्यादि प्रभसूर्य प्रतीतं, भगवानाह
गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यगाय 'अत्र' एतस्मिन्नवकाशे मनःशिलK|| कस्य भुजगेन्द्रस्य भुजगराजस्य दकसीमो नामावासपर्वतः प्राप्तः, सोऽपि गोस्तूपपर्वतवदविशेषेण तावद्वक्तव्यो यावत्सपरिवार सिंहा
मत्तं बिभणिषुराह—से कणदेण'मियादि प्रतीतं, भगवानाह-गौतम! दफसीमे आवासपर्वते शीताशीतोवयोमहानयोः श्रोतांसि-जलप्रवाहास्तत्र गतानि तस्माच तेत प्रतिहतानि प्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद दकसीमः, दकस्य सीमा-शीताशीतोदापानीयस्य सीमा यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच मनःशिलको भुजगेन्द्रो मुजगराजों नहर्द्धिको यात्रपल्योपमस्थितिक: परिषसति । 'सेणं तत्थ चउण्हं सामाणियसाहस्सीण'मित्यादि प्राग्वत् नवरं मनःशिलाऽत्र राजधानी वक्तव्या, ततो मनःशिलस्य देवस्य दक्के-लवणजलमध्ये सीमा, आषासचिन्तायां मर्यादा, "अति दकसीमे, मनःशिलाच राजधानी दकसीमस्यावासपर्वतस्योचरतस्तियंगसोयान् द्वीपसमुद्रान् व्यतिम्रज्यान्यसिन् लवणसमुद्र विजयाराजधानीच वक्तव्या । तदेवमुक्ताश्चला
)
%