________________
**
*
*
चेव गमओ अपरिसेसिओ, णवरि दाहिणपुरच्छिमेणं आवासो विजुप्पभा रायहाणी दाहिणपु. रथिमेणं, कइलासेषि एवं घेव, णवरि दाहिणपञ्चस्थिमेणं कयलासावि रायहाणी ताए चेव दि. साए, अरुणप्पभेयि उत्तरपञ्चत्थिमेणं रायबाणीवि ताए थेव दिसाए, चत्सारि विगप्पमाणा स
व्वरयणामया य ॥ (सू०१६०) 'कह ण'मित्यादि, कति भदन्त! अनुवेलन्धरराजा: प्रनताः १, भगवानाह-गौतम! चत्वारोऽनुवेलन्धरराजा: प्रज्ञप्तास्तथा-ककॉटकः १ कर्दमः २ कैलासः ३ अरुणप्रभश्च ।। 'एएसि णमित्यादि, एतेषां भदन्त ! चतुर्णामनुवेलन्धरराजानां कति आवासपताः अज्ञप्ता: ?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानामावासपर्वताः प्रज्ञप्तास्तद्यथा-कर्कोटको विद्युप्रमः कैलासः अरुणप्रभश्च, कर्कोटकस्य कर्कोटकः कईमस्य विद्युत्प्रभः कैलाशस्य कैलाशः अरुणप्रभस्यारुणप्रम इत्यर्थः । 'कहिणं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशत योजनसहनाण्यवगाल 'अत्र' एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकः प्रज्ञप्तः, 'सत्तरसएक
वीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्य या वक्तव्यतोक्ता सैवेहापि अहीनानतिरिका भणितव्या, नवरं सर्वरत्नमय ४|| इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माच क्षुल्याक्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि कर्को-18
टकप्रभाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवाहियन्ते तद्योगात्सर्वतोऽपि कर्कोटकः, तथा कोटकनामा देवस्तत्र पआल्योपमस्थितिक: परिवसति ततः कर्कोटकस्वामित्वात्कर्कोटकः, राजघान्यपि कर्कोटस्थावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसहरयान्
*
*6R9X04-0
*%AC