________________
-द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य कर्कोटकाभिधाना विजयाराजधानीव प्रतिपत्तच्या । एवं कर्दमकैलाशारुहल्यताऽपिसाबनीया, जय दीप द्वीप मन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्यां कर्दमको दक्षिणापरस्यां कैलाश: अपरोत्तरस्यामरुणप्रभः, नामनिमित्तचिन्तायामपि यस्मात्कर्दमके आवासपर्वते उत्पलादीनि कर्दमकप्रभाणि ततः कर्दमकभावना प्रागिव, अन्यञ्च कर्दमके विद्युत्पभो नाम देवः पल्योपमस्थितिकः परिवसति, स च स्वभावाद् यक्षकर्दमप्रियः, यक्षकर्दमो | नाम कुङमागुरुकर्पूरकस्तुरिकाचन्दनमेलापकः, उक्तश्च-"कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम् ॥ १॥" ततः प्राचुर्येण यक्षकर्दमसम्भवाचासौ पूर्वपदलोपे सत्यभामा भामेतिवत् कर्दम इत्युच्यते, कैलाशे कैलाशप्रभाण्युपलादीनि कैलाशनामा च तत्र देवः पस्योपमस्थितिकः परिवसति तत: कैलाशः, एवमरुणप्रभेऽपि वक्तव्यं, कर्दमकाराजधानी कर्दमस्यावासपर्वतस्य दक्षिणपूर्वथा कैलाशा कैलाशस्यावासपर्वतस्य दक्षिणापरयाऽरुणप्रभा अरुणप्रभस्थावासपर्वतस्यापरोत्तरया तिर्यगसक्षेयान द्वीपसमुद्रान व्यतिव्रज्यान्यरिमन लवणसमुद्रेऽरुणप्रभाराजधानी विजयाराजधानीव वाच्या |
कहि णं भंते ! मुहियस्स लवणाहिवइस्स गोयमदीवे णामं दीवे पपणत्ते?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं लवणसमुदं बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं सुट्टियस्स लवणाहिवइस्स गोयमदीवे २ पण्णते, बारसजोयणसहस्साइं आयामविक्खंभेणं ससतीस जोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवणं, जंबूदीवंतेणं अद्धकोणणउते जोयणाईचसालीसं पंचणउतिभागे जोयणस्स ऊसिए जलंताओ लवणसमुई
STARA