________________
-%A
+5
तेणं दो कोसे ऊसिते जलंताओ॥ से ण एगाए प पजमवरवेइयाए पगेणं वणसंडेणं सम्वतो समंता तहेव वण्णओ दोपहवि । गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिज्जे भूमिभागे पण्णते, से जहानामए-आलिंग जाव आसयंति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहमज्झदेसभागे एत्थ णं मुट्टियस्स लवणाहिवहस्स एगे महं अकीलावासे नाम भोमेजविहारे पणत्ते यावहिं जोयणाई अद्धजोयणं उहूं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेगखंभसतसन्निविट्ठे भवणवण्णओ भाणियन्वो । अइकीलावासस्स णं भोमेजविहारस्स अंतो बहुसमरमणिबे भूमिभागे पण्णत्ते जाव मणीणं भासो । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसमाए एत्थ एगा मणिपेढियां पण्णत्ता । सा णं मणिपेढिया दो जोयगाई आयामविक्खंभेणं जोयणबाहल्लेणं सबमणिमयी अच्छा जाव पडिरूवा ॥ तीसे णं मणिपेठियाए उवरि एस्थ णं देयसयणिजे पण्णत्ते वण्णओ।।से केणट्टेणं भंते! एवं वुचति-गोयमदीवेणं दीवे?, तस्थ २ तहिं २ पहुई उप्पलाइं जाव गोयमप्पभाई से एएणडेणं गोयमा! जाय जिथे । कहिणं भंते ! सुट्टियस्स लषणाहिवइस्स मुट्ठिया णामं रायहाणी पण्णत्ता?, गोयमदीवस्स पचस्थिमेणं तिरियमसंखेने जाव अण्णंमि लवणसमुद्दे यारस जोयणसहस्साई ओगाहित्सा, एवं तहेव सव्वं णेयव्वं जाव सुत्थिए देवे ॥ (सू० १६१)
4%A4कर