________________
अणोगाढाई आहारेसि, जई भंते! ओगाढाई भाहारेंति ताई कि अनंतरोगाढाई आहारैति परंपरेगाढाई आहारेति ?, गोयमा ! अनंतरोगाढाई आहारेति नो परंपरोगाढाई आहात, साईमंते कि अणूई आहारति बायराई आहारेंति ?, गोयमा ! अणूइंपि आहारैति बायराईपि आहारेति, जाई भंते! अणूई आहारेति ताई भंते! कि उ आहारेति अहे आहारेति तिरियं आहारैति १, गोयमा ! उपि आहारेति अहेव आहारेति तिरियंपि आहारैति, जाई भंते! उपि आहारेंति अहेव आहारेति तिरियंपि आहारैति ताई कि आई आहारेति मझे आहारेंति पज्जवसाणे आहात ? गोयना ! आप आहारैति मज्झेवि आहारैति पज्जवसाणे (वि) आहारेंति, जाई भंते! आईपि आहारेंति जाव पज्जवसाणेवि आहारैति ताई किं सविसए आहारति अविसए आहारेति ?, गोयमा ! सविसए आहारेंति नो अविसए आहारेंति, जई भंते! सविसए आहारैति ताई किं आणुपुर्वित्र आहारैति अमाणुपुर्विक आहारेंति ?, गोयमा ! आणुपुवि आहारेति नो अणाणुपुवि आहारेति, जात्रं भंते! आणुपुत्र्यि आहारेति ताई किं सिदिसि आहारेति चचदिसिं आहारेंति पंचदिसिं आहारेति छद्दिसि आहारेति ?, गोयमा ! निव्वाघापूर्ण छद्दिलिं, वाघायं पहुच सिय तिद्दिसि लिय चदिसिं (सिय) पंचदिसिमिति ॥" अस्य व्याख्या - " जाई भावतो वण्णताई" इत्यादि प्रनसूत्रं सुगम्, भगवानाह - गौतम ! 'ठाणमग्गणं पडुचे' ति तिष्ठन्ति विशेषा अस्मिन्निति स्थानं - सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गणम् - अन्वेषणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येति भावार्थ:, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगमं, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापक्षया, निश्चयनयमतापेक्षया त्वनन्तप्रादेशिक स्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणभग्गणं पडले त्यादि यादव [विधानं - विशेष:,] विविक्तम्- इतरव्यवच्छ धानं-पोषणं स्वरूपस्य यत्तरप्रतीत्य सामान्यचिन्तामाश्रित्येति शेषः कृष्णो मील इत्यादि प्रति