________________
*
नियसो वर्णविशेष इतियावत् , तस्स मार्गणं सत्प्रतीत्य कालवर्णान्यायाहारयन्तीत्यादि सुगम, मवरमेतदपि व्यवहारसः प्रतिपत्तव्यं, निश्वयतः पुनरवश्य शानि पञ्चवर्णान्येव ।। 'जाई घण्णतो कालवण्णाई' इत्यादि सुगम याववन्न्तगुणसुक्किलाईपि आहारयन्ति, एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भाषनीयानि ॥ 'जाई भते! अर्णतगुणलुक्खाई इत्यादि, यानि भदन्त ! अनन्तगुणरूमाणि, उपक्षणमेतस्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टामि-आमप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पष्टानि !, भगवानाह-स्पृष्टानि 3 नो अस्पृष्टानि, सत्रासप्रदेशैः संस्पर्शनमासप्रदेशावगाडक्षेत्राहिरपि संभवति ततः प्रभयति-'जाई भंते इत्यादि, यामि भवन्त ! स्पृष्टान्थाहारयन्ति तानि किमवगाढानि-आसप्रदेशः सहकक्षेत्रायस्थायीनि उतानवगाढानि-आभप्रदेशावगाइक्षेत्राहिरबस्थितानि !, भगवानाइ-गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भवन्त ! अवगाढान्याहारयन्ति तानि किमनन्तरावगाडानि ?, कि|मुक्तं भवति ?-वालप्रदेशेषु यान्यव्यवधानेनावगाद्वानि तैरामप्रदेशैतान्येषाहारयन्ति उत परम्पराषगाहानि--एफद्वित्रायास्मनदेशै
र्व्यवहितानि!, भगवानाह-गौतम! अनन्यरावगाढानि न परम्परावगाढानि । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति तानि भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि स्तोकान्याहारयन्ति उत बादराणि-अभूतप्रदेशोपचितानि ?, भगवानाह-अणून्यप्या-5 लाहारयन्ति बादराण्यप्याहारयन्ति, हाणुलबादरखे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकखपाहल्यापेक्षया प्रज्ञापनामूलटीका-16
कारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते। यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्वप्रदेशस्थितान्याहारयन्ति अधस्सियग्या?, होधिस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽप्रगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-लमव्याहारयन्ति-ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति, एवमधोऽपि तिर्यगपि । यानि भदन्त ! अर्वमायाहारयन्ति अघोऽप्याहारयन्ति तिर्य
*
****
*
*