________________
।
म्वत् ॥ 'कालोयस्स णं भंते!' इत्यादि, कालोदस्य समुद्रस्य भदन्त ! कति द्वाराणि प्रनतानि?, भगवानाह-गौतम! चत्वारि द्वा
पनि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ क भदन्त! कालोदसमुद्रस्य विजयं नाम द्वारं प्रब. गौतम! कालोदसमुद्रस्य पूर्वपर्यन्ते पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशि शीतोदाया महानद्या उपर्यत्र कालोदस्य समुद्रस्य विजयं नाम द्वार प्रज्ञप्तं, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । वैजयन्तद्वारप्रश्नसूत्र सुगम, भग-16 वानाह-गौतम! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करबरद्धीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्त नाम द्वारं प्रज्ञप्तं, एवं जम्बूद्वीपगतवैजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । जयन्तद्वारप्रश्नसूत्रं सुगम, भगवानाह-गौतम! कालोद-| समुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपर्यत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञ, एतदपि जम्यूद्वीपगतजयन्तद्वारवत् , नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । अपराजितद्वारप्रभसूत्रमपि सुगम, भगवानाह-गौतम ! कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करबरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञतं, ददपि जम्बूद्वीपगतापराजितद्वारवत् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे ॥ सम्प्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराइ-कालोयरस णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! द्वाविंशतियोजनशतसहस्राणि द्विनवतिः सहस्राणि पड़ योजनशतानि षट्चत्वारिंशदधिकानि त्रयश्च क्रोशा द्वारस्य द्वारस्य परस्परमवाधयाऽन्तरं प्रज्ञानं, तथाहि-चतुर्णामपि द्वाराणामेकत्र पृथुलमीलनेऽष्टादश योजनानि कालोदसमुद्रपरिरयपरिमाणाद् ९१७०६०५ इत्येवरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एकनवतिर्लक्षाः सप्ततिः सहस्राणि पश्च
१७०५८७ च. तेषां चतुर्भािगे हते लब्धं यथोकं द्वाराणां परस्परमन्तरपरिमाण २२९२६४६ क्रोशः
4425%