________________
feeणाने पती उदगरसेणं पण्णसे, कालमहाकाला एस्थ दुवे देवा महिडीया जाब पलिओवमद्वितीया परिवसंति, से तेणद्वेणं गोयमा । जाव णिवे ॥ कालोए णं भंते! समुद्दे कति चंदा पभासिं वा ३१ पुच्छा, गोयमा ! कालोए णं समुद्दे बायालीसं चंदा पभासेंसु वा ३बापालीसं धंदा बापालीसं च दिणयरा दित्ता । कालोदधिम्मि एते चरंति संबद्धले सागा ॥ १ ॥ णवत्ताण सहस्सं एवं बावन्तरं च सतमण्णं । छच्च सता छण्णउया महागहा तिरिण य सहस्सा || २ || अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साई । नव य सया पन्नासा तारागणकोडिकोडी ॥ ३ ॥ सोसु वा ३ ॥ (० १७५ )
'धायइसंडे णं दीव' मित्यादि, धातकीषण्डं णमिति पूर्ववत् द्वीपं कालोदसमुद्रो वृतो वलयाकार संस्थितः सर्वतः समन्तात् 'संपरिक्षिप्य' वेष्टयित्वा तिष्ठति ॥ 'कालोए णं समुद्दे किं समचकवालसंठिए' इत्यादि प्राग्वत् ॥ 'कालोए णं भंते' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एकनवतिः योजनशतसहस्राणि सप्ततिः सहस्राणि षट् शतानि पश्योत्तराणि किश्विद्विशेषाधिकानि परिक्षेपेण, एकं च योजनसहस्रमुद्वेधेनेति गम्यते, उक्तश्च - "अडेव सयसहस्सा कालोओ चकवालओ दो । जोयणसहस्समेगं ओगाहेणं मुणेयन्वो ॥ १ ॥ इगनउइ सय सहस्सा हवंति तह सत्तरी सहस्सा य । छच्च सया पंचहिया कालोय हिपरिरओ एसो || २ ||" से णं एगाए' इत्यादि, स कालोदसमुद्र एकया पद्मवर दिकयाऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, द्वयोरपि वर्णकः प्रा