________________
कहि णं भंते! कालोदस्स समुहस्स विजए णामं दारे पण्णत्ते ?, गोयमा ! कालोदे समुद्दे पुरत्थिमपेरते वरवरदीवपुरत्थिमद्धस्स पचस्थिमेणं सीतोदाए महानदीए उपि एत्थ णं कालोदस्स समुदस्स विजये णामं द्वारे पण्णत्ते, अद्वेव जोयणाई तं चेव पमाणं जाव रायहाणीओ । कहि भंते! कालोयस्स समुदस्स वेचले वार्ड हरेपण?, गोयमा कालोपसमुहस्स दक्षिणपेरते पुरवरवरदीवर दक्णिद्स्स उत्तरेणं एत्थ णं कालोयसमुहस्स वेजयंते नामं दारे पन्नत्ते । कहि णं भंते! कालोयसमुहस्स जयंते नामं द्वारे पन्नत्ते ?, गोयमा ! कालोयसमुहस्स पन्चत्थिमपेरते grararatara पचत्थिमन्द्रस्स पुरत्थिमेणं सीताए महाणदीए उपि जयंते नामं दारे पण्णसे । कहिणं भंते । अपराजिए नामं द्वारे पण्णत्ते ? गोयमा ! कालोयसमुद्दस्स उत्तरद्धपेरते पुकरवरदीवोतरस्स दाहिणओ एत्थ णं कालोयसमुद्दस्स अपराजिए णामं दारे०, सेसं तं चैव ॥ कालोयस्स णं भंते! समुहस्स दारस य २ एस णं केवतियं २ अबाहाए अंतरे पण्णत्ते ?, गोयमा ! - बावीस समसहस्सा बाणउति खलु भवे सहस्साइं । छच्च सया बायाला द्वारंतर तिन्नि कोसा य ॥ १ ॥ दारस्स य २ आवाहाए अंतरे पण्णसे । कालोदस्स णं भंते । समुहस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरत्रीवस्सवि जीवा उदाइन्ता २ तहेव भाणियत्र्वं ॥ से केणट्टेणं भंते । एवं बुच्चति कालोए समुद्दे २१, गोयमा ! कालोयस्स णं समुद्दस्स उदके आसले मासले पेसले कालए मासरा