________________
KAHAA%%AS
प्रश्नसूत्रं सुगम, भगवानाह-गौतम! धातकीपण्डे द्वादश चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, द्वादश सूर्यास्तापितवन्तता-8 पयन्ति तापयिष्यन्ति, त्रीणि नक्षत्रशतानि पदात्रिंशानि योगं चन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो युवन्ति योक्ष्यन्ति, तत्र त्रीणि षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिन: परिवारेऽष्टाविंशतेननवाणां भावात् , तथा एर्फ षट्पञ्चाशदधिकं महामहसहस्रं चारं चरितवन्तश्चरन्ति चरिष्यन्ति, एककस्य शशिनः परिवारेऽष्टाशीतेमहाग्रहाणां भावात् , अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्तर शनानि तारागणकोटी कोटीनां शोभितवन्तः शोभन्ते शोभयिष्यन्ते, एतदपि एकशशिनः तारापरिमाणं द्वादशभिर्गुणयित्वा भावनीयं, उक्तं च-बारस चंदा सूरा नक्खत्तसया य तिनि छत्तीसा। एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १॥ अद्वैव सयसहस्सा तिन्नि सहस्सा य सत्त य सया उ । धायइसंडे दीवे तारागणकोडिकोडीओ ॥२॥" सम्प्रति कालोदसमुद्रवक्तव्यतामाइ
धायइसंड णं दीवं कालोदे णामं समुद्दे वढे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्तार्ण चिट्ठइ, कालोदे णं समुद्दे कि समचकवालसंठाणसंठिते विसम०?, गोयमा! समचकवाल णो विसमचकवालसंठिते॥कालोदे णं भंते ! समुद्दे केवतियं चक्कवालविखंभेणं केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! अट्ट जोयणसयसहस्साई चक्कवालविक्खंभेणं एकाणउति जोयणसयसहस्साई सत्तरि सहस्साई छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णते॥ से णं एगाए पउमयरवेदियाए एगेणं वणसंखेणं दोण्हवि वपणओ॥कालोयस्स णं भंते! समुदस्स कति दारा पण्णत्ता?, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजए वेजयंते जयंते अपराजिए ॥
ANSAR