________________
३, कथ"छायाला छ्ध सया बाणउय सहस्स लक्ख बावीसं । कोसा य तिन्नि दारंतरं तु कालो हिस्स भवे ॥ ९ ॥" "कालोयस्स णं भंते! समुहस्स परसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् । नामान्यर्थमभिधित्सुराह - 'से केणद्वेण' मित्यादि, अथ के नार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः कालोदः समुद्रः ? इति, भगवानाह - गौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आस्वायम् उदकरसत्वात् मांसल गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् 'काल' कृष्णम् एतदेवोपमया प्रतिपादयति- मापराशिवर्णाभं, उक्तश्च - "पगईए उद्गरसं कालोए उद्ग मासरासिनिभं" इति, ततः कालमुदकं यस्यासौ फालोद:, तथा कालमहाकाली च तत्र द्वौ देवौ पूर्वार्द्धपश्चिमार्द्धाधिपती महर्द्धिकौ यावत्पल्योपम स्थितिको परिवसतः, तत्र कालयोरुदकं यस्मिन् स कालोद, तथा चाह - 'से एएणद्वेणमित्यादि सूत्रं पाठसिद्धं । एवंरूपं च चन्द्रादीनां परिमाणमन्यत्राप्युक्तम्- "बायालीसं चंदा बयालीसं च दिणयरा दित्ता । कालोयहिम्मि एए चरंति संबद्धले सागा ॥ १ ॥ नक्खचाण सहस्सा सयं च बाबत्तरं मुणेयब्वं । छब सया छडया गहाण तिनेव य सहस्सा || २ || अट्ठावीस कालोयहिम्मि बारस य सयसहस्सा । नव य सया पन्नासा तारागणकोडीकोडीणं ॥ ३ ॥ सम्प्रति पुष्करवरद्वीपवक्तव्यतामाह
कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरि० तहेव जाव समचकवालसंठाणसंहिते नो विसमचक्कवाल संठाणसंठिए । पुक्खरवरे णं भंते । दीवे
१ अत्र यद्यपि सूत्रादषु गाधात्रिकं यते इदमेव परं वृत्तिकारावासादर्येषु न संभाव्यते सूत्ररूपतया सत्ताऽस्य परिमाणस्येत्युदितं 'अन्यत्राप्युक्त 'मिथि, अग्रेऽप्यनेकत्रैवं.