________________
-604
-14
Moकालतः क्षेत्रतोऽपा पुद्गलपरावत्त देशोनं, सभ्यग्दृष्टेः सम्यक्त्वात्प्रतिपदितस्यैतावन्त कालं मिध्यात्वमनुभूय तदनन्तरमवश्य सम्य
क्वासादनात् । 'अण्णाणिस गं भंते इत्यादि प्रशसूत्र सुगम, भगवानाह-गौतम! अनाथपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितस्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्त केवलज्ञानस्य प्रतिपाताभावात् , सादिसपर्यवसानस्य अधन्येनान्तर्मुदुर्ग, जघन्यस्य सम्यग्दर्शनकालस्यैतावन्मात्रत्वात् , उत्कर्षत: पक्षष्टिः सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादूर्द्ध सम्यग्दर्शनप्रतिपाते सत्यझानभावात् । अल्पबहुखसूत्र प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह-अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्राप्तासघा-साकारोपयुक्ताश्च अनाकारोपयुक्ताश्व, सम्प्रति कायस्थितिमाह-'सागारोवउत्ता णं भंते !' इह छग्रस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि 'विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थित्तावन्तरे च जघन्यत उत्कर्षतश्चान्तमुहूर्त, अन्यथा केवलिनामुपयोगस्य | साकारस्थानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहत्व चिन्तायां सर्वतोका अनाकारोपयुक्ताः, अनाकारोपयोगस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , साकारोपयुक्ताः सोयगुणाः, अनाकारोपयोगाद्धातः साकारोपयोगाद्धायाः सत्येयगुणत्वात् ।।
अहवा दुथिहा सव्वजीवा पण्णत्ता, संजहा-आहारगा चेव अणाहारगा चेय ॥ आहारए णं भंते ! जाव केवचिरं होति?, गोयमा ! आहारए दुविहे पण्णत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति ?, गोयमा! जहण्णेणं खुड्डागं भबग्गहणं दुसमऊणं उक्को० असंखेनं कालं जाव काल खेत्तओ अंगुलस्स असंखेजतिभागं ।
2564561-99-45-5-2
2-