________________
***XXXXXXX
कायस्थितिमाह-'णाणी णमित्यादि प्रशसूत्रं सुगर्म, भगवानाहौतम! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसिष्ठः, स च केवली केवलज्ञानस्य साद्यसपर्यवसितत्वात् , सादिको वा सपर्यवसितो मतिज्ञानादिमान, मतिजानादीनां उद्यस्थिकतया सादिसपर्यवसितलात, 'तत्थ णमित्यादि, तत्र वोऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्त्वस्य जघन्यत एतावन्मात्रकालखात् सम्यक्खवतश्च ज्ञानिवात् , यथोक्तम्- सम्यग्दृष्टानं मिथ्यादृष्टेविपर्यास" इति, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकालस्याप्युत्कर्षत एतावन्मावत्वात् , अप्रतिपतितसम्यक्त्वस्य विजयादिगमननवणात् , तथा च भाष्यम्["दो बारे विजयाइसु गयस्स तिलिजुए अहव ताई। अइरेगं नरमधियं नाणाजीवाण सम्बद्धा ॥१॥" [द्वौ बारी विजयादिषु गतस्व अथवा त्रीनच्युते तानि । अतिरेको नरभविक नानाजीवानां सर्वाद्धा ॥ १॥1'अण्णाणी णं भंते।' इत्यादि प्रसूत्रं सुगम, भगवानाह-गौतम! अज्ञानी विविधः प्रजास्तद्यथा-अनादिको वाऽपर्यवसितः अनादिको बा सपर्यवसित: सादिको वा सपर्यवसितः, वत्रानाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिध्याष्टिः सभ्यस्त्वमासाद्याप्रतिपतितसम्यक्त्व एव अपकणि प्रतिपत्स्यते, सादिसपर्यवसितः सम्यग्दृष्टिभूत्वा जातमिथ्यादृष्टिः, म जघन्येनान्तर्मुहूर्त सम्यक्त्वात् प्रतिपय पुनरन्तमुहूर्तेन कस्यापि सम्यग्दर्शनावरपिसम्भवात् , उत्कर्षेणानन्तं काल, अनन्ता उत्सपिण्यवसर्पिण्य: कालत: क्षेत्रतोऽपाई पुगलपरावर्त देशोनं । साम्प्रतमन्तरं प्रतिपादयति-पाणिरसणं भंते!' इत्यादि, ज्ञानिनो भदन्त! अन्तरं कालत: कियविरं भवति, |भगवानाह-गौतम! सादिकस्यापर्यवसितस्य नास्त्यन्तरं, अपर्यवसितलेन सदा तद्वावापरित्यागात् , सादिकस्य सपर्यवसितस्य जघन्य-| तोऽन्तर्मुहूरी, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानभावात् , उत्कर्षण अनन्तं कालं, अनन्दा उत्सर्पिण्यवसर्पिण्यः