________________
उकोसेणं अंतोमुहुत्तं, अकसाइयस्स णं भंते ! केवइयं कालं अंतर होह?, साइयस्स अपज्जवसियस्स णस्थि अंतरं, साइयस्स सपजवसियस्स जहणेणं अंतोमुहुप्तं उक्कोसेणं अनंतं कालं जाब अवडं पोग्गलपरियट्टू देसूणमिति, अस्य व्याख्या पूर्ववत् । अल्पबहुत्वमाह-'एएसिणं भंते ! जीवाणं सकसाइयाण'मित्यादि प्राग्वत् ।। प्रकारान्तरेण द्वैविध्यमाह
णाणी चेव अण्णाणी चेव ॥ णाणी णं अंते! कालओ०१, २ दुविहे पन्नत्ते-सातीए वा अपजवसिए सादीए वा सपजवसिए, तत्थ णं जे से सादीए सपञ्जवसिते से जहण्णणं अंतोमुहुत्तं उकोसेणं छावहिसागरोवमाइं सातिरेगाई, अण्णाणी जहा सवेदया ॥णाणिस्स अंतरं जहण्णेणं अंतोमुटुत्तं उकोसेणं अणतं कालं अवडं पोग्गलपरियह देसूर्ण । अण्णाणियस्स दोण्हवि आदिल्लाणं णस्थि अंतरं, सादीयस्स सपजयसियस्स जहण्णेणं अंतोमु० उक्कोसेणं छावहिं सागरोषमाई साइरेगाई। अप्पायहु सव्वत्थोवा णाणी अण्णाणी अर्णतगुणा ॥ अहवा दुविहा सव्वजीचा पनत्ता-सागारोवउत्ता य अणागारोवउत्सा य, संचिट्ठणा अन्तरं च जहण्णेणं उक्कोसेणवि अन्तोमुहुत्तं, अप्पायहु सागारो० संखे (सू० २४६) 'अहो'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सलेश्याश्च अलेश्याच, तत्र सलेश्यस्य कायस्थितिरन्तरं चासिद्धस्येव, अळेश्यस्य कायस्थिविरन्तरं च यथा सिद्धस्य । अल्पबहलं प्राग्वत् । भूयः प्रकारान्तरेण द्वैविध्यमाइ--'अहवेत्यादि, अथवा द्विविधाः । सर्वजीवाः प्रज्ञप्तास्तथथा-शानिनश्च अज्ञानिनश्च, ज्ञानमेषामस्तीति ज्ञानिनः न शानिनोऽझानिनः मिथ्याज्ञाना इत्यर्थः ॥ सम्प्रति