________________
केवलिआहारए णं जाव केवचिरं होह?, गोयमा! जह• अंतोमु० उक्को० देसूणा पुचकोडी॥ अणाहारए गं भंते ! केवचिरं०१, गोयमा! अणाहारए दुविहे पण्णत्ते, तंजहा-छउमत्थअणाहारए य केवलिअणाहारए य, छउमस्थअणाहारए णं जाव केवचिरं होति?, गोयमा ! जहण्णेणं एकं समयं उकस्सेणं दो समया । केवलिअणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य॥ सिद्धकेवलियणाहारए णं भंते! कालओ केवचिरं होति?, सातिए अपजयसिए । भवत्थकेवलियणाहारए गं भंते। कइविहे पण्णसे, भवस्थकेवलिया दुविहे पण्णत्ते-सजोगिभवत्यकेनालिसणालाना ग जोगिभनय केनलिअणाहारए य । सजोगिभवत्थकेवलिअणाहारए णं भंते! कालओ केयचिरं १, अजहण्णमणुक्कोसेणं तिण्णि समया। अजोगिभवत्थकेवलि० जह. अंतो० उक्को० अंतोमुहुरतं ॥ छउमत्थआहारगस्स केवतियं कालं अंतरं?, गोयमा! जहणणं एक समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुक्कोसेणं तिण्णि समया ॥ छउमस्थअणाहारगस्स अंतरं जहन्नेणं खुडागभवग्गहणं दुसमऊणं उक० असंखेनं कालं जाव अंगुलस्स असंखेजतिभागं । सिद्धकेवलिअणाहारगस्स सातीयस्स अपजवसियस्स णत्थि अंतरं ॥ सजोगिभवत्थकेवलिअणाहारगस्स जह. अंतो० उक्कोसेणवि, अ.