________________
PAGATHIASASALARIGA *****
जोगिभवत्थकेयलिशाकाहारगरता गरिस्थ वारंपविभंते! आहारगाणं अणाहारगाण य
कयरे २ हितो अप्पा बहु०१, गोयमा सव्वत्थोवा अणाहारगा आहारगा असंखेजा॥ (सू०२४७) 'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-आहारकाश्च अनाहारकाश्च ।। अधुना कायस्थितिमाह----'आहारगे गं भंते।' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! आहारको द्विविधःप्रज्ञप्तस्तद्यथा-छमस्थाहारकः केवल्याहारकः, तत्र छप्रस्थाहारको जघन्येन क्षुल्लकभवप्रहगं द्विसमयोनं, एतच्च जघन्याधिकाराद्विमहेणागय क्षुल्लकमवग्रहणवत्सूत्पादे परिभावनीयं, तत्र यद्यपि नाम लोकान्तनिष्कुटादास्पारे चतु:सामयिकी पञ्चसामयिकी च विग्रहगतिर्भवति तथाऽपि बाहुल्येन त्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रमिदमुक्त, इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात् , उक्तच-"एक द्वौ वाऽनाहारकः" (तत्त्वा० अ० २ सू० ३१) इति, त्रिसामयिक्यो
च विग्रहगतावाचो द्वौ समयावनाहारक इति ताभ्यां हीनमुक्तं, उत्कर्षतोऽसयेयं कालम् , असोया उत्सर्पिण्यवसर्पिण्यः कालव:, ६ क्षेत्रतोऽलस्यासहधेयो भागः, किमुक्तं भवति -अङ्गलमात्रक्षेत्राडालासययभागे यावन्त आकाशप्रदेशास्तावन्त: प्रतिसमयमेकैकप्र
देशापहारे यावता कालेन निलेपा भवन्ति तावत्य उत्सर्पिण्यवसर्पिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविनहोत्पत्ती च सततमाहारकः । केवल्याहारकामसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचान्तकृत् केवली प्रतिपत्तव्यः, उत्क
तो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया ॥ अनाहारकविषयं स्त्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसू सुगम, भगवानाहगौतम! अनाहारको द्विविधः प्रज्ञप्तः-ग्रस्थोऽनाहारक: केवस्यनाहारकश्य, छन्मस्थानाहारकानसूत्रं सुगम भगवानाइ-गौतम! जयन्यव एकं समय, जघन्याधिकारादिसामयिकी विग्रहगतिमपेक्ष्यैतदवसातव्यं,