________________
*4
%A
वत्तेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासतपेयमसङ्ख्येयभेदासमतः पुद्गलपरावर्तगतमसलयेयत्वं निर्धारयति-ते णमित्यादि, ते णमिति वाक्यालङ्कारे पुगलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्ख्येयवमे भागे यावन्तः समयास्तावप्रमाणा इत्यर्थः, एतच वनस्पतिकायस्थितिमङ्गीकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः कायस्थितेहकर्षतोऽप्यसङ्ख्येयोत्सर्पिणीप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"पुढविकाइए णं भंते ! पुढविकाइयत्ति कालओ केबधिर होइ ?, गोयमा! जहन्नेणं अंतोमहरा सेणं असजिनं कार्ड जिल्हा पदापिणिअवसपिणीओ कालओ, खेत्तओ असंखिजा लोगा, एवं आउकाएवि" इति, चा तु वनस्पतिकायस्थितिः सा यथोक्तप्रमाणा तथोक्ता "वणस्सइकाइए णं भंते! बास्सइकायति कालओ कियच्चिरं होइ ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं अणंताओ उस्स प्पिणीओसदिपणीओ कालो, खित्तओ अणंता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिजयभागो" इति । एषोऽपि च वनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्--"अस्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो । देवि अणताणता निगोयवासं अणुवसंति ॥ १॥' साऽपि तेपामसांव्यवहारिकजीवानामनादिः कायस्थिति: केषादिनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुकृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषा-14 श्विदनादिः सपर्यवसाना, ये असांव्यवहारिकराशेरुद्धत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य | सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, उच्यते, आगच्छन्ति, कथमवसीयते । इति चेदुच्यते--पूर्वाचार्योपदेशात्।
१.सन्त्वनन्ता जीवा यर्न प्राप्तबासादिपरिणामः । वेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥ १ ।
AAA