________________
नो इणढे समढे, वारुणस्स णं समुहस्स उदए एत्तो इतरे जाव उदए।से एएणद्वेणं एवं बुचति०, तत्थ णं वारुणियारुणकता देवा महिड्डीया० जाय परिवसंति, से एएणटेणं जाय णिचे, सवं
जोइससंखिज्जे केण नायव्वं वारुणवरे णं दीवे कह चंदा पभासिंसुवा ३१ ॥ (सू० १८०) 'पुक्खरवरण्ण'मित्यादि, पुष्करवरं णमिति वाक्यालक्कार द्वीपं पुष्करीदी नाम साद्री वृत्ती वलयाकार संस्थानसंस्थितः समन्तासंपरिक्षिप्य तिष्ठति ।। 'पुक्खरोदे गं भंते ! समुद्दे किं समचकवालसंठिए' इत्यादि प्राग्वत् ।। सम्प्रति विष्कम्भादिप्रतिपादनार्थमाह -पुक्खरोदे णमित्यादि, पुष्करोदो भदन्त! समुद्रः कियश्चकवालविष्कम्भेन कियत्परिक्षेपेण प्रज्ञाप्तः!, भगवानाह-गौसम ! सयेयानि योजनशतसहस्राणि चक्रवालविष्कम्भेन सल्येयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्तः । 'से णमित्यादि, स पुष्करोदः समुद्र एकया पनवरयेदिकया सामादष्टयोजनोच्छ्रयजगत्युपरिभाविन्या एकेन वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः ।। 'पुक्ख
रोदस्सणं भंते!' इत्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम! चलारि द्वाराणि प्रज्ञप्तानि, | तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं, क भदन्त ! पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गौतम! पुष्करोहै| दसमुद्रस्य पूर्वार्द्धपर्यन्तेऽरुणवरद्वीपपूर्वार्द्धस्य पश्चिमदिशि, अत्र पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं, तञ्च जम्बूद्वीपविजयद्वारवदसक्तव्य, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे ।। 'कहि णमित्यादि, क भदन्त ! पुष्करोदसमुद्रस्य वैजयन्त नाम द्वारं प्रज्ञतम् ,,
भगवानाह-गौतम! पुष्करोदसमुद्रस्य दक्षिणपर्यन्तेऽरुणवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् ॥ क भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञतम् ?, भगवानाह-गौतम! पुष्करोदसमुद्रस्य पश्चिमपर्यन्तेऽरुणवरद्वीपपनिमार्द्धस्य ।