________________
पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं तदपि जम्बूद्वीपगतजयन्तद्वारवत्, नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे ॥ 'कहि णमित्यादि, क भदन्त ! पुरकरोदसमुद्रस्यापराजितं नाम द्वारं ब्रतम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽरुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजितं नाम द्वारं शतम् एतदपि जम्बूद्वीपावराजितद्वार व नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे | 'पुक्खरोदस्त पण 'मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अबाधया' अन्तरित्वा व्याघातरूपया प्रज्ञप्तम् ?, भगवानाह - गौतम ! समेयानि योजनशतसहस्राणि द्वारस्य द्वारम्य च परस्परमबाधयाऽन्तरं प्रज्ञप्तम् || 'पसे'त्यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत्, तचैवम् — “पुक्खरोयस्स णं भंते! समुहस्स परसा अरुणवरं दीर्घं पुट्टा ?, हंसा ! पुट्ठा, ते णं भंते! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा ! पुक्खरोष णं समुद्दे नो अरुणवरे दीवे । अरुणचरस्स णं भंते! दीवस पसा पुक्खरोदण्णं समुदं पुट्ठा ?, हंता पुट्ठा, ते णं भंते! किं अरुणवरे दीत्रे पुक्यरोदे समुद्दे ?, गोयमा ! अरुणवरे णं दीवे नो खलु ते पुक्खरोए समुद्दे । पुक्खरोए णं भंते! समुद्दे जीवा उद्दाइत्ता अरुणवरे दीवे पश्चायंति ?, गोयमा ! अथेगइया पञ्चायंति अत्येगइया नो पञ्चायति । अरुणवरे णं भंते! दीवे जीवा उदाइत्ता पुक्खरोदे समुद्दे ०.?" इति, (पुष्करोदान्वर्थे) भगवानाह - | गौतम ! पुष्करोत्रस्य णमिति पूर्वधत् समुद्रस्योदकम् ' अच्छम्' अनाविलं 'पथ्यं' न रोगहेतु: 'जात्यं' न विजातिमत् 'तनु' लघुपरिणामं 'स्फटिकवर्णाभ' स्फटिकरलच्छायं प्रकृत्योदकरसं प्रज्ञां श्रीधरश्रीप्रभौ चात्र- पुष्करोदे समुद्रे द्वौ देवो महर्द्धिकौ यावत्पस्योनम - स्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमित्र चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमत्रभासत इति पुकरमिवोदकं यस्यासौ पुष्करोव:, तथा चाह - 'से एएणद्वेण' मिलायुपसंहारवाक्यम् । 'दुक्खरोप णं भंते! समुरे कइ चंदा पभा
1