________________
सिसु ?' इत्यादि पाठसिद्धं, सर्वत्र सहययमय निर्वचनभावात् ॥ 'पुक्खरोदण्णं समुद्द'मित्यादि, पुष्करोदं णमिति पूर्ववत् समुद्र वरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । अत्रापि पुष्करोदसमुद्रवचक्रदालविष्कम्म-||
परिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेशजीवोपपातवक्तव्यता वक्तव्या ।। सम्प्रति नामान्वर्थमभिधिसुराह-से केणटेण मित्यादि, 15 अथ केनार्थेन भदन्त ! एवमुच्यते वरुणवरो द्वीपो वरुणवरो द्वीपः? इति, भगवानाह-गौतम! वरुणवरस्य द्वीपस्य तत्र तत्र देशे तस्य
| तस्य देशस्य तत्र तत्र प्रदेशे बहवः 'खुड्डा खुडियाओ जाब बिलपंतियाओ यावत्करणात् पुक्खरणीओ गुंजालियाओ दीहियाओ सराओ | सरपंतियाओ सरसरपंतियाओ बिलपंतीओ अच्छाओ जाप महुररसाणवता' इति यावत्करणात् 'साहाओ रयणमयकूलाओ समतीलाराओ बहरामयपासाणाओ तवणिवतलाओ सुवण्णसुज्झरययवालुयाओ वेरुलियमणिफालियपडलपचोयडाओ सुहोयाराओ सुदुचाराओ
नाणामणितित्थसुबद्धाओ चाउकोणाओ अणुपुब्वसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुलुपलकुमुयनलिणसुभ-15 गसोगंधियाओ पुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपडिपुण्णाओ पडिहस्थगभमन्तमच्छकाछभअणेगसउणगणमिहुणविचरियसडण्णायमहुरसरनाइयाओ" अस्य व्याख्यानं प्राग्वत् । 'वारुणीवरोद्गपडिहस्थाओ' इत्यादि, वारुणिवरे च वरवारुणीव यदू उदकं तेन 'पडिहत्थाओ' प्रतिपूर्णाः 'पत्तेयं पत्तेयं पउमवरवेझ्यापरिक्खित्ताओ |पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओं' इति पाठसिद्धम् । 'तिसोबानतोरणा' इति तासां त्रिसोपानानि तोरणानि |च प्रत्येक वक्तव्यानि, तानि चैवम्-तासि णं वहाखड़ियाणं वावीणं पुक्खरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाण सरसरपंसियागं बिलपंसियाणं पत्तेयं २ चडरिसिं चत्वारि तिसोवाणपहिरूवगा पात्रा, वेसिणं तिसोपाणपडिरूवगाणं इमे एयारवे
AAAAAESS