________________
नाह- गौतमद्वीपस्य शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्राग्वत् । पुस्तकान्तरेषु पुनरेवं पाठ:- गोयमदीवे णं दीवे तत्थ तत्थ तहिं तर्हि बहूई उप्पलाई जाब सहस्सपत्ताई गोयमप्पभाई गोयमवनाई गोयमवण्णाभाई इति, एवं प्राग्वद् भावनीयः । सुस्थि तश्चात्र लवणाधिपो महर्द्धिको यावत्पस्योपमस्थितिकः परिवसति, स च तत्र चतुर्णा सामानिकसहस्राणां यावत्पोडशानामा सरक्षकदेवसहस्राणां गौतमद्वीपस्य सुस्थितायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानां देवीनां चाधिपत्यं यावद्विहरति, तत एवमेव शाश्वतनामत्वात्, पाठान्तरे तद्गतानि उत्पादीनि गौतमप्रभाणीति गौतमानीति प्रसिद्धानि ततस्तयोगाचधा, तद्धिपतिगौतमाधिपतिरिति प्रसिद्धं इति सामर्थ्यादेष गौतमद्वीप इति । उपसंहारमाह-' से तेण्डेण' मित्यादि गतार्थम् ॥ सम्प्रति जम्बूद्वी'पगतचन्द्रसत्कद्वीपप्रतिपादनार्थमाह
कहि णं भंते! जंबुद्दीवगाणं चंद्राणं चंददीवा णामं दीवा पण्णत्ता ?, गोयमा ! जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं लवणसमुदं बारस जोयणसहस्सा ओगाहिसा एत्थ णं जंबूदीवगाणं चंद्राणं चंद्रदीवा णामं दीवा पण्णत्सा, जंबुद्दीवंतेणं अद्वेकोणणउ जोयणाएं चत्तालीसं पंचाणउति भागे जोयणस्स ऊसिया जलतातो लवणसमुद्दतेणं दो कोसे ऊसिता जलताओ, बारस जोयणसहस्साई आयाम विक्खंभेणं, सेसं तं चैव जहा गोतमद्रीवस्स परिक्खेवो परमवरबेइया पत्तेयं २ रणसंडपरि० दोपहवि वष्णओ बहुसमरमणिल्ला भूमिभागा जाव जोड़सिया देवा आसयति । तेसि णं बहुसमरमणिले भूमिभागे पासायवडेंसगा बावद्वि जोधणाएं बहुम