________________
णिमयानि, नानामणिमयेषु स्तम्भेषु 'उपविष्टानि' सामीप्येन स्थितानि तानि च कदाचिचलानि अथवा पद्पतितानि वाऽऽशक्येरन् तत आह- सम्यग् निश्चलत्तयाऽपदपरिहारेण च निविष्टानि ततो विशेषणसमास: उपविष्टसन्निविष्टानि 'विविहमुत्ततरोचिया' इति विविधा - विविधविच्छित्तिकलिता मुक्ता - मुक्ताफलानि 'अंतरे 'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्र तानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः - तारिकरूपैरुपचितानि तोरणेषु हि शोमा तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगाउसभ तुरगनरमगर विहगवालगकिंनररुरुसरभवम रकुंजरवणलय उमलयभत्तिचित्ता' इति ईहामृगा - वृका व्याला:- श्वापदभुजगाः, ईहामृग ऋषभतुरगनरम करविहगव्यालकिन ररुरु सरभकु अरबनलतापद्मलतानां भक्त्या विच्छित्त्या विचित्रं - आलेखो येषु तानि तथा स्तम्भोगताभि: - स्वम्भोपरिवर्त्तिनीभिर्वारनमभिवंदिकाभिः परिगतानि सन्ति याने अभिरमणीयानि तानि सम्भोगतव वेदिकापरिगताभिरामाणि तथा 'वि - जाहरजतजुत्ता वित्र अश्रीसहस्समालिणीया' इति विद्याधरयोर्यद् यमले - समश्रेणीकं युगलं- द्वन्द्वं विद्याधरयमलयुगलं तेषां यन्त्राणि - प्रवास्तैर्युक्तानीव, अर्चिषां सहसैर्मालनीयानि - परिवारणीयानि अर्चिः सहस्रमालनीयानि, किमुक्तं भवति ? -एवं नाम प्रभासमुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभा समुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपश्वयुकानीति, 'रुवगसहस्रकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तैः कलितानि रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमा नानि 'भिम्भिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खुल्लोयणलेसा' इति चक्षुः कर्तृ लोकने- अवलोकने लिसतीच - दर्शनीयखाविशक्तः सिध्यतीव यत्र तानि चक्षुर्लोकनलेसानि 'सुहफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि
3