________________
-
-
CARR
-
वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासांता आसकोदकाः, अध्येकका मारणल वारणसमुद्रस्येव उदयास वा वारुणोदकाः, अप्येककाः क्षीरमिवोदकं यासा ता: भीरोदकाः, अत्येकका घृतमिवोदक वासा ता घृतोवकाः, अप्येककाः क्षोद : इव-इक्षुरस व उदकं यासां ता: मोदोदकाः, अप्येकका अमृतरससमरसमुदक यासां वा अमृतरससमरसोदकाः, अध्येकका अमृतरसेन स्वाभाविकेन प्रता:, 'पासाईया(ओ)' इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकाना यावद्विलपकीनां प्रत्येक २ चतुर्दिशि चत्वारि, एकै कस्यां दिशि एकैकभावात् , “त्रिसोपानप्रतिरूपकाणि' प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारनिसोपानं त्रिसोपानानि च सानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणस्य परनिपात: प्राकृतत्वात् , तानि प्राप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणाम् 'अयं वक्ष्यमाणः 'एतद्पा अनन्तरं वक्ष्यमागस्वरूपः 'वर्णावास वर्णकनिवेशः प्रज्ञाः, तद्यथा -'वामयाः' वरनमया 'नेमा भूमरूय निष्कामन्तः प्रदेशाः 'रिधमया' रिष्ठरत्रमया: 'प्रतिष्ठान' त्रिसोपानमूलपावा वैबूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि वनमयानि वजरत्नापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्य: सूच्यः-फलकदयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः नानामणिनया अवलम्भ्यन्ते इति मुत्तरतां चालम्बने हेतुभूता अवलम्बनबाहातो विनिर्गवाः केचितवयवाः अवलंबणाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, अवलम्बनवाहा नाम भयोः उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाईयाओ' इत्यादि पवचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येक प्रत्येक तोरणानि प्रशसानि, तेषां च तोरणानामयमेतद्रूपो 'वर्णावासा वर्णरूनिवेश: प्रहप्तः, सद्यथा-'तेणं तोरणा नाणामणिमया' इत्यादि, तानि सोरणानि नानामणिमयानि, मपाय:-चन्द्रकान्तादयः, विविधम
CAXK