________________
तद्यथा - चन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अर्चिर्माली ३ प्रभङ्करा ४ || 'तत्थ ण'मित्यादि, 'तन्त्र' तासु चतसृषु अप्र महिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रचतः किमुक्तं भवति १ - एकैका प्रमहिषी चतुर्णी २ देवीसह - स्राणां पट्टराशी, एकैब सा इत्थम्भूताऽयमहिषी परिवारावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मस मानरूपाणि चत्वारि देवीसहस्राणि विकुवितुं स्वाभाविकानि पुनः 'एवमेव' उक्तप्रकारेणैव 'सपूर्वापरेण' पूर्वापरमीलनेन षोडश [मस्थाप्रम् ११५०० ] देवी सहस्राणि चन्द्रदेवस्य भवन्ति, 'सेत्तं तुडिए' तदेतावत् 'तुटिकम्' अन्तःपुरम् आह चूर्णिकृत् - 'तुटि कमन्तःपुरमुपदिश्यते' इति । 'पभू णं भंते !' इत्यादि, प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्वन्द्रावतंस के विमाने सभायां सुधर्मायां चन्द्रे सिंहासने 'तुटिकेन' अन्तःसुरेश पार्टी दिव्यान् गोया शुनः 'विहर्तुम्' आसितुम् ?, भगवानाह - गो तम ! नायमर्थः समर्थः । अत्रैव कारणं पृच्छति' से केणद्वेण' मित्यादि तदेव, भगवानाह - गौतम ! चन्द्रस्य ज्योतिषेन्द्रस्य ज्योति - पराजस्य चन्द्रावतंस के विमाने सभायां सुधर्नायां माणवकचैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्रकेषु तेषु च यथा तिष्ठन्ति तथा विज यराजधानीगत सुधर्मा सभायामित्र द्रष्टव्यं वहूनि जिनसक्थीनि संनिक्षिप्तानि विवन्ति यानि सूत्रे स्त्रीलनिर्देश: प्राकृतत्वात् च न्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य अच्र्धनीयानि पुष्पादिभिर्वन्दनीयानि विशिष्ठैः स्तोत्रैः स्तोतव्यानि पूजनीयानि वनादिभिः स स्कारणीयानि आदरतिपत्त्या सन्माननीयानि जिनोचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यनिति पर्युपासनीयानि, 'तासि पणि हाए' इति तेषां प्रणिधया वान्याश्रित्य नो प्रभुञ्चन्द्रो ज्योतिपराजचन्द्रावतंस के विमाने यावद्विमिति । 'पभू णं गोयमा' इत्यादि, प्रभुगतम ! चन्द्रो ज्योतिषेन्द्रो ज्योतिपराजश्चन्द्रावतंस के विमाने सभायां सुधर्म्मायां चन्द्रसिंहासने चतुर्भिः सामानिकसहस्रैश्चत्सृ