________________
जहा चंदस्स णवरि सूरवडिंसद सिलाणे गरि सहा मलि, तव सम्वसिपि गहाईणं चत्तारि
अग्गमहिसीओ० तंजहा-विजया वेजयंती जयंती, अपराजिया, लेसिपि तहेव । (सू० २०४) __ 'अबूदीवे णं भंते ! दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियदाघया प्रशसम् , भगवानाह-गौतम ! विविधमतरं प्रज्ञप्त, तद्यथा-व्याघातिम निर्याचातिमंच, व्याननं व्याघात:-पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं भावादिभार इति इमप्रत्ययः, निठापादिम-व्याघातिमानिर्गतं स्वाभाविकमित्यर्थः, सम्र यनिाघातिम तजघन्येन पञ्च धनुःशतानि उत्कर्षतो
गव्यूते, तत्र यद् व्याघाविमं तजघन्येन द्वे योजनशते 'षट्पष्टे' षषष्ट्यधिके, एतच निषधकूटादिकमपेक्ष्य वेदितव्यं, स्थाहि-10 निषधपर्वतः स्वभावादप्युच्चैश्वखारि योजनशतानि तस्योपरि पञ्च योजनशतोचानि कूदानि, तानि च मूले पञ्च योजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपर्य तृतीयानि योजनशतानि, लेषां चोपरिसनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाच्यादटावष्टौ योजनान्युभयतोऽबाधया कृत्वा तारात्रिमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्सर योजनशते षषष्ट्याधिके भवति, उत्कर्षतो द्वादश योजनसहस्राणि वे योजनशते द्वाचत्वारिंशदधिके, एतन मेहमपेक्ष्य द्रष्टव्यं देश योजनसहस्राणि मेरोश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने द्वादश योजनसहस्राणि हेच योजनशते द्वाचवारिंशदधिके, कचित्सर्वत्र वाघाइए मिठवाघाइए' इति पाठस्तत्र व्याघासोन्यथोक्तरूपोऽस्मास्तीति व्याघातिकम्, 'अतोऽनेकखरा दिति मलद्वंय इकप्रत्ययः, व्याघातिकानिर्गत निर्व्याघातिकमिति ॥ 'चंदस्स णं भंते!' इत्यादि, चन्द्रस्य भवम्त ! ज्योतिवेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अप्रमाहिष्यः प्राप्ताः ?, भगवानाह-गौतम! चतमोऽयमहिष्यः प्रज्ञाता:,
1