________________
-
-
-
----
--
-
-
येवेति को सोखिम से झारणारा उपहजोणिया वेदेति,] एवं जाव चालुयपभाए, पंकप्पभाए पुच्छा, गोयमा! सीयंपि घेदणं वेदेति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वयंति, ते बहतरगा जे उसिणं वेवणं वेदेति, ते थोवपरगा जे सीतं वेदणं वेइंति । धूमप्पभाए पुच्छा, गोरामा! सीतंपि वेदणं वेदेति उसिणंपि वेवर्ण वेदेति जो सीतो, ते यहुतरगा जे सीयवेदणं वेदेति ते.थोवयस्का जे उसिणवेवणं वेद॑ति । तमाए पुच्छा, गोयमा सीयं वेदणं वेदेति नो उसिणं (वेदणं) वेति नो सीतोसिणं चेदणं वेदेति, एवं अहसत्तमाए णवरं परमसीयं ॥ इमीसे गं भंते ! रयणप्प० पु० णेरड्या केरिसयं णिरयभवं पचणुभवमाणा विहरंति, गोयमा! ते णं तत्थ जिवं भीता णिचं तसिला णिचं छुहियाः णिचं उबिवग्गा निच उपप्पुषा णिचं चहिया निघं परममसुभमालमणुबई निरयभषं पचणुभवमाणा विहरंति, एवं जाब अधेससमाए णं पुढवीए पंच अणुसरा महतिमहालया महाणरगा पपणासा, जहा-काले महाकाले रोरुए महारोगए पतिलणे, तत्थः इमे पंच महापुरिसा अणुत्तरेहिं इंडसमादाणोहि कालमासे कालं किचा अप्पतिवाणे गरए रति(य)साए उवण्णा , तंजहारमे १, जमदग्गिपुत्ते, दहाउ २, लच्छतिपुसे, बसु ३, जबरिचरे, सुभूमे कोरब्वे ४, बंभ.५, दसे चुलणिसुते ६ ते णं तत्थ नेरतिया जाया कालाकालो जाव परमकिण्हा त्वामेणं पण्णत्ता, तंजहा-तेणं तत्व वेदणं घेदेति उनलं विजलं जाव दुरहि
-
-