________________
4-
-%SECAST
24
बलात् अपाकृत्य शेषस्य पञ्चदशमिर्भागे हते ये पलारो भागा लभ्यन्ते ते द्वापष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात्, एतब व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न खमनीषिकया, तथा च तदन्थ:-चन्द्रविमानं द्वाषष्टिभागीक्रियते, खतः पञ्चदशभिर्मागोऽपहियते, तत्र चलागे भागा द्वापविभागानां पाताभासोन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुख्यत" इति, एवं च सति यत्समवायाजासूत्रम्-"मुक्तपक्खस्स विवसे विवसे बाबहिबावहि भागे परिवडा" इति, सदप्येवमेव व्याख्येयं, |संप्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, अन्यथा महदाशातनाप्रसके:, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद्-यस्मात्कारणाचन्द्रो द्वाषष्टिद्वापष्टिभागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, · कालेन-कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् 'प्रक्षपयति' परिहापयति, एतदेव व्याचष्टे-कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन तं 'चन्द्र चन्द्रविमानं पश्चदशमेव भाग 'वृणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमासीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति-कृष्णापक्षे प्रतिपद आरभ्यासीयेन पथदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुकृपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवस| मेकैकं पञ्चदशमागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव, तथा पाह-एवं राइविमानेन प्रसिदिवस फ्रमेणानावरणकरणतो 'वर्द्धते' वर्धमानः प्रतिभासते चन्द्रः, एवं राइविमानेन प्रति
णावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैव 'अनुभावेन कारणेनैक: पक्षः 'काला' कृष्णो भवति पत्र चहिन्द्रस्य परिहानिः प्रतिभासते, एकस्तु 'ज्योत्स्ना श्रुष्टो यत्र थन्द्रविषयो वृद्धिप्रतिभासः ॥ 'अन्तः' मध्ये 'मनुष्यक्षेत्रे मनुष्यक्षेत्रमा
%95%256*
4