________________
- महाक्रियतराः, 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतावन प्रथमा, ततोऽयमर्थ:-यतो महाक्रियतरा है
एव ततो महाकर्मतरा एव, महाक्रियतरत्नमपि कुतः । इत्याह-महाश्रवतरा एवं' महान्त आश्रवाः-पापोपादानहेतव आरम्भा-IR दयो येषामासीरन ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, 'चेति पूर्ववत् , तदेवं यतो महाकर्मतरा एब ततो महावेदनतरा एक, नरकेषु क्षेत्रस्वभावजाया अपि वेदनाया अतिदुःसहत्वात् , भगवानाह-हंता गौतम! 'ते णं जीवा महाकम्मतरा घेवेत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी । सम्प्रत्युदेशकार्थसङ्ग्रहणिगाथा: प्राह-आसामक्षरमात्रगमनिका-प्रथमं 'पुढवीओ' इति पृथिव्योऽभिधेयास्तद्यथा-"कइ र्ण भंते ! पुढचीओ पण्णत्ताओ?” इत्यादि । तदनन्तरम् 'ओगाहित्ता नरगा' इति, यस्यां पृथिव्यां यवगाह्य याशाच नरकास्तदभिधेयं, यथा-'इमीसे णं भंते ! रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहित्ता" इत्यादि । ततो नरकाणां संस्थानं ततो बाहल्यं तदनन्तरं विष्कम्मपरिक्षेपो ततो वर्णस्ततो गन्ध-81 स्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्तव्या, ततो जीवाः पुरलाश्च तेषु नरकेषु व्युक्तामन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं, तत उपपातो वक्तव्यः, तद्यथा-दिमीसे णं भंते! रयगप्पभाए पुढवीए कतो उववजंति?" इ-11 ४. त्यादि, तत एकसमयेनोत्पद्यमानानां परिमाणं ततोऽपहारसत उच्चत्वं तदनन्तरं संहननं ततः संस्थानं ततो वर्णस्तदनन्तरं गन्धस्सतः ।। स्पर्शस्तत उच्छासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टितदनन्तरं ज्ञान देतो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तद्यथा--"रयणप्पभापुढविनेरइया णं भंते! किं एगत्तं पभू विउवित्तए पुहुन् पहू विउवित्तए" इत्यादि, ततो वेदना ततो भयं तदनन्तरं पचानां पुरुषाणामधःसप्तम्यामुपपातस्तत औपम्यं वेदनाया द्विविधायाः, उष्णवेदनायाः शीतवेदना