________________
*
S
याश्चेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुद्वर्तना ततः स्पर्शः पृथिव्यादिस्पशों वक्तव्यः, ततः सर्वजीवानामुपपात:, तद्यथा--"इमीमे of भंते! रयणप्पभाए पुढवीए वीसाए निरयावाससयसहस्सेसु एगमेगसि निरयावासंसि सम्बे पाणा सव्वे भूया" इत्यादि॥ तृतीयप्रतिपत्तौ समाप्तो द्वितीयो नरकोदेशकः ॥ सम्प्रति तृतीय आरभ्यते, तत्र चेदमादिसूत्रम्
इमीसे णं मंते! रयणप्पभाए पुढचीए नेरतिया केरिसयं पोग्गलपरिणाम पञ्चणुभवमाणा विहरंति?, गोयमा! अणिढे जाव अमणाम, एवं जाव अहेसत्तमाए एवं नेयव्यं ।। एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोडंयी ॥१॥ भिन्नमुहुत्तो नरएस होति तिरियमणुएसु चत्तारि । देवेसु अद्धमासो उक्कोस विउवणा भणिया ॥२॥ जे पोग्गला अणिट्टा नियमा सो तेसि होइ आहारो । संताणं त जहणं नियमा टुहं तु नायब्वं ॥ ३ ॥ असुभा विउव्वणा स्वलु नेरइयाणं तु होइ सव्वेसि । वेच्वियं सरीरं असंघयण हुंडसंठाणं ॥४॥ अस्साओ उववण्णो अस्साओ चेव चयइ निरयभवं । सन्चपुढवीसु जीवो सव्वेसु ठिइविसेसेसुं ॥५॥ उववाएण व सायं नेरइओ देवकम्मुणा वावि । अज्झवसानिमिसं अहवा कम्माणुभावेणं ॥ ६॥ नेरयाणुप्पाओ उक्कोसं पंचजोयणसयाई । दुक्खणभिष्टुयाणं वेयणसयसंपगाढाणं ॥ ७ ॥ अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसं पञ्चमाणाणं ॥८॥याकम्मसरीरा सहमसरीराय जे अपनत्ता। जी