________________
%
वति सहस्ससो भेयं ॥ ९॥ अतिसीतं अतिउण्हं अतितण्हा अतिखुहा अतिभयं वा । मिरए मेरइयाणं दुक्खसयाई अविस्सामं ॥ १० ॥ एत्थ य भिन्नमुटुप्तो पोग्गल असुहान हो जस्ला
ओ। उववाओ उप्पाओ अच्छि सरीरा उ बोद्धव्वा ॥११॥ नारयउद्देसओ सइओ ॥ से तं नेर· तिया ॥ (सू० ९५) 'रयणप्पभे'त्यादि, रबप्रमापृथिवीनैरयिका भदन्त! कीदृशं 'पुद्गलपरिणाम' आहारादिपुलविपार्क 'प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति ?, भगवानाह-गौतम! अनिष्टमित्यादि प्राग्बत् , एवं प्रतिपूथिवि तावन्द्वक्तव्यं यावद्धःसप्तमी, एवं बेदनालेश्यानामगोत्रारसिभयशोकक्षुत्पिपासाव्याधिउच्छ्रासानुसापक्रोधमानमायालोभाहारभयमैथुनपरिप्रहसब्ज्ञासूत्राणि वक्तव्यानि, अत्र सङ्घ-16 हणिगाथे-"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य । अरई भए य सोगे खुहा पिवासा य वाही च ॥ १॥ उत्सासे अणुतावे कोहे माणे य मायलोभे य । पत्तारि य सण्णाओ नेरइयाणं तु परिणामे ॥२॥" सम्प्रति सप्तमनरकपृथिव्यां गच्छन्ति तान् प्रतिपादयति-इह परिमहसज्ञापरिणामवक्तव्यतायां चरमसूर्य सप्तमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा तत: 'एत्थे सनन्तरमुक्ताऽधःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्तवचनमेतदिति भावः, 'असिनजन्ति' अतिशयेन-बाहुल्येन गच्छन्ति नरवृषभाः 'केशवा बासुदेवाः 'जलचराच' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसुप्रभूतय इव 'राजानः' चक्रवर्तिनः सुभूमादय इस ये च महारम्भाः कुटुम्बिनः-कालसौकरिकादय इव ।। सम्प्रति नरकेषु प्रसाबा
HERE