________________
अतं अप्पियं अमणुन्नं अमणाम' अस्यार्थः प्राग्वत्, एवं प्रतिथिवि तावद्वक्तव्यं सावत्तमस्तमायाम् , एवमप्तेजोवायुजनस्पतिस्पर्शसुत्राग्यपि भावनीयानि, नवरं तेज:स्पर्श:-उष्णरूपतापरिणतनरककुड्यादिस्पर्शः परोदीरितवैक्रियरूपो वा वेदितव्यो न तु सा. शाद बादरानिकायस्पर्शः, तत्रासम्भवात् ।। 'इमीसे 'मित्यादि, अस्यां भदन्त ! रत्रप्रभायां पृथिव्यां विंशति नरकावासशतसहस्रप। एकैकस्मिन् नरकावासे 'सर्वे प्राणा' द्वीन्द्रिया 'सर्व भूताः' वनस्पतिकायिकाः 'सर्वे सत्त्वाः' पृथिव्यायः 'सर्वे जीवा' पचे|न्द्रियाः, उक्त-प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवा: परेन्द्रिया शेया:, शेषाः सस्वा उदीरिताः ॥ १॥"| पृथिवीकायिकप्तया अकामिनमा बायुकागिवतया वनातिकायिकतया नैरयिकतया उत्पन्नाः उत्पन्नपूर्वा:, भगवानाह-हते'त्यादि, हन्तेति प्रत्ययधारणे गौतम ! 'असकृत्' अनेकवारम् , अथवा 'अनन्तकृत्वः' अनन्तान् वारान् , संसारस्थानादित्वात् , एवं प्रतिपृथिवि | तात्रद्वक्तव्यं यावदधःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुष्य वक्तव्या: । कचिदिदमपि सूत्रं दृश्यते-"इमीसे गं भंते ! रयणप्पभाए पुढवीए निरयपरिसामतेसु णं जे बायरपुढविकाइया जाब बणस्सइकाइया ते णं भंते ! जीवा! महाकम्मतरा व महाकिरियतरा चेत्र महासवतरा चेव महावेयणतरा चेत्र, हंता गोयमा! जाव महावेयणतरा चेत्र, एवं जाव अहेसत्तमा ॥” अस्मा
भदन्त! रनमभायां पृथिव्यां नरकपरिसमन्तेषुन्दरकावासपर्यन्तवर्तिषु प्रदेशेषु बादरपृथिवीकायिकाः 'जाव वणफइकाइयसि *बादराप्कायिका बादरवायुकायिका बादरवनस्पतिकायिकास्ते भदन्त! जीवा: 'महाकम्मतरा चेव महत-प्रभूतमसातवेदनीयं कर्म ।
येषां ते महाकर्माणः, अतिशयेन महाकाणो महाकर्मतरा:, 'चेवे' त्यवधारणे, महाकर्मतरा एव कुत:? इत्याह-'महाकिरियतरा चेव महती किया-भागातिपातादिकाऽऽसीत् प्राग् जन्मनि तद्भवेषु तद्ध्यबसायानिवृत्या येषां ते महाक्रिया:, अतिशयेन महाकिया