________________
N
RC
णलिणणुगालोगनियतुंडीय महामुंडनीय सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुजमाणकमलं अच्छविमलसलिलपुण्णं परिहत्यभमंतमच्छकच्छभं अणेगसजणगणमिहुणयविरहयसकुन्नइयमहरसरनाइयं तं पासइ, तं पासित्ता तं ओगाहइ, ओगाहित्ता से णं तत्थ उपहंपि पविणेजा तिण्हंपि पथिणेना खुहंपि पविणिजा जरंपि पवि० दापि पवि० णिहाएन वा पयलाएज वा सतिं वा रतिं वा धिति वा मति वा उवलभेमा, सीए सीयभूए संकसमाणे संकसमाणे सायासोक्खबहले यावि विहरिजा, एवामेत्र गोयमा! असम्भावपट्ठवणाए उसिण
सेणवेयपिणहिंतो णरएहिंतो कुंभारामणी इ वा रहए उवहिए समाणे जाई इमाई मणुस्सलोयंसि भवंति (गोलियालिंगाणि वा सोंडियालिंगाणि वा भिंडियालिंगाणि वा) अयागराणि वा तयागराणि वा तव्यागरा० सीसाग० रुप्पागरा. सुवन्नागराणि वा हिरण्णागरा कुंभारागणी इ वा मुसागणी वा इट्यागणी वा कयेल्लुयागणी वा लोहारंपरिसे इ वा जंतवाडचुल्ली वा हंडियलिस्थाणि वा सोंडियलि० पलागणी नि वा, तिलागणी वा तुसागणी ति वा, तत्ताई समनोतीभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुचमाणाई इंगालसहस्साई पविक्खरमाणाइं अंतो २ हुयमाणाई चिट्ठति ताई पासह, ताई पासित्ता ताई ओगाहइ ताई ओगाहित्ता से णं तस्थ उपहंपि पविणेला तण्हपि पविणेजा खुहंपि पविणेजा
-*
*
*