________________
*
*
जरंपि पविणेजा दाहंपि पविणेजा णिहाएज वा पयलाएज वा सतिं वा रतिं वा धिई वा मतिं वा उक्लभेजा, सीए सीयभूयए संसामाणे संकसमाणे सागामोक्वबहले यावि विहरजा, मथेयाख्वे सिया?, णो इणढे समहे, गोयमा ! उसिणवेदणिज्जेसु णरएसु नेरतिया एत्तो अणितरियं चेय उसिणवेदणं पचणुभवमाणा विहरंति॥सीयवेदणिज्जेसु णं भंते णिरएम रतिया केरिसयं सीययेदणं पच्चणुभवमाणा विहरंति?, गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंड दगवारसमाणं गहाय ताविय ताविय कोहिय कोहिय जह० एकाहं वा दुआई वा तियाहं वा उक्कोसे णं मासं हणेज्जा, से णं तं उसिणं उसिणभूतं अयोमएणं संदंसएणं गहाय असम्भावपट्टवणाए सीयवेदणिज्जेसु णरएमु पक्खिवेना, से तं [उमिसियनिमिसियंतरेण पुणरवि पबुद्धरिस्सामीतिकट्टु पविरायमेव पासेजा, तं चेव णं जाव गो चेव णं संचाएजा पुणरवि पक्षुद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेब जाव सोक्खबहुले यावि विहरेजा] एवामेव गोयमा! असम्भावपट्टवणाए सीतवेदणेहिंतो णरएहिंतो नेरतिए उव्यहिए समाणे जाई इमाई इह माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि या सीताणि घा ताई पासति पासित्ता ताई ओगाहति ओगाहित्ता ना से तत्थ
*
*******