________________
-
4
%%
*
दिस्वरूपास्ते सर्वे भुजपरिसा अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गलास-1
येयभागमाणा उत्कः प वत्वं, लितिर्जधन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाचत्वारिंशद्वर्षसहस्राणि, शेषं जलचरवद्रष्टव्यम् , उप|संहारमाह--'सेत्त'मित्यादि सुगमम् ।। खवरप्रतिपादनार्थमाह-अथ के ते संमूच्छिमखचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, रािह-संमूछिमखचरपञ्चेन्द्रियतिर्थग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'भेदो जहा पण्णवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी। से किं तं चम्मपत्री!, २ अणेगविहा पण्णता, तंजहा-बगुली जलोया अडिला भारंडपक्खी जीवंजीवा समुहवायसा कण्णसिया पक्षिविराली, जे थावण्णे तहप्पगारा, से तं चम्मपक्खी । से
किं तं लोमपक्खी?, लोमपक्खी अणेगविहा पण्णचा, तंजहान्दवा कंका कुरला वायसा चकवागा इंसा कलहंसा पोयहंसा रायहिंसा अडा सेडीवडा वेलागया कोंचा सारसा मेसरा मयूरा सेयवगा गहरा पोंडरीया कामा कामेयगा वंजुलागा तित्तिरा वट्टगा ला
वगा कपोया कपिंजला पारेवया चिङगा बीसा कुकुडा सुगा वरहिगा मयणसलागा कोकिला सण्डावरणगमादी, से त्तं लोमपक्खी । से कि तं समुग्गपक्खी ?, समुग्गपक्खी एगागारा पणत्ता, ते णं नस्थि इहं, बाहिरएसु दीवसमुद्देसु हवंति, से तं समुमगपक्खी । से किं तं विततपक्षी ?, विततपस्वी एमागारा पण्णत्ता, ते णं नवि इह, बाहिरएसु दीवसमुद्देसु भवंति, से चं ततपक्खी" इति पाठसिद्धं नवरं 'चम्मपक्खी' इत्यादि, चर्मरूपी पक्षी चर्मपी तो विद्यते येषां ते चर्मपक्षिणः, लोमासको पक्षी लोमपक्षी तो विद्यते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्भवस्थितौ पक्षी समुद्रकपक्षी तन्त: समुद्कपक्षिणः, विततौ-नित्यमनाकुचितौ पक्षी विततपक्षौ तद्वन्तो विततपक्षिण: 'ते समासतो' इत्यादि सूत्रकदम्बकं जलचरवद्रावनीय, नवरमवगाहना उत्क