________________
I
तो धनुः पृथक्त्वं स्थितिरुत्कर्षतो द्वासप्ततिवर्षसहखाणि तथा वा कधिकारे ऽमानस्थियोर्यथाक्रमं सहणिगाथे" जोयणसहस्सगाउयपुत्त तत्तो य जोयणपुहत्तं । दोपि धणुपृहत्तं संमुच्छ्रिमबियगपक्खीणं ॥ १ ॥ संमुरुद्ध पुञ्जकोडी चपरासी भवे | सहस्साई । तेवण्णा बायाला धावन्तरिमेत्र पक्खीणं ॥ २ ॥ व्याख्या - संमूच्छिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहस्रं, चतुपदानां गव्यूतपृथक्त्वम्, उरः परिसर्पाणां योजनपृथक्त्वं । 'दोहं तु इत्यादि, द्वयानां संमूर्चिद्यमभुजगपक्षिणां-संमूच्छिमभुजगपरिसर्पपक्षिरूपाणां प्रत्येकं धनुः प्रथत्तवं, तथा संमूच्छ्रिमानां जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिर्वर्षसहस्राणि, उर: परिसर्पाणां त्रिपश्वाशद्वर्षसहस्राणि भुजपरिसर्पाणां द्वाचत्वारिंशद्वर्षसहस्राणि पक्षिणां द्वासप्ततिवर्षसहस्राणि उपसंहारमाह— 'सेत्तं संमुच्छिमत्र हय र पश्चिदियतिरिक्खजोणिया ' ॥ उक्ताः संमूहिमपचेन्द्रियतिर्यग्योनयः सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रियतिर्यग्योनिका नाह—
से किं तं गन्भवतिय पंचेंद्रियतिरिक्खजोणिया १, २ तिथिष्टा पण्णत्ता, तंजहा - जलयरा थलपरा खयरा ॥ (सू० ३७ )
'से किं तमित्यादि, अथ के ते गर्भव्युत्क्रान्तिपश्चेन्द्रियतिर्यग्योनिका : ?, सूरिराह-गर्भन्युत्क्रान्तिकपश्चेन्द्रियतिर्यग्योनिका स्त्रिविधा: प्रशप्ताः, तयथा - जलचराः स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह
से किं तं जलयरा, जलयरा पंचविधा पण्णत्ता, संजहा--मच्छा कच्छभा मगरा गाहा सुंसुमारा,