________________
पामस्तीत्यालपृथक्त्विकाः, 'अतोऽनेकखरादि' तीकप्रत्ययः, एवं शेषसूत्राग्यपि भावनीयानि, नवरं द्वादशाङ्कलप्रमाणा वितस्तिः, द्वि-| वितस्तिप्रमाणा रनिहस्तः, कुक्षिहिसमाना, धनुर्हस्तचतुष्टयप्रमाणं, गब्यूतं द्विधनुःसहस्रप्रमाणं, चत्वारि गब्यूतानि योजनम् , एतचापि वितस्त्यादिकमुच्छ्याङ्गुलापेक्षया प्रतिपत्तव्यं, 'ते णमित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगा: स्थलचरविशेषत्वात् स्थले जायन्ते स्वले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथास्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते । इत्याशङ्कायामाह-'ते नत्थि इह' इत्यादि, 'ते' यथोदितस्वरूपा महोरगा: 'इह' मानुषक्षेत्रे 'नस्थिति न सन्ति, किन्तु बायेषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थलेषुत्पद्यन्ते न जलेषु, तत इह न दृश्यन्ते । 'जे यावग्णे तहप्पगारा' इति, येऽपि धान्ये तथाप्रकारा अकुलदशकादिशरीरावगाइमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह-'सेत्तं महोरगा, 'जे यावण्णे 8 तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाह्यादिरूपास्ते सर्वेऽपि उर:परिसर्पस्थलचरसमूच्छिमपञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र शरीरादिद्वारकदम्बकं च जलचरवद्भावनीयं, नवरमवगाहना जघन्यतोऽहलासयेयभागप्रमाणा उत्कर्षतो योजनपृथक्त्वं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतनिपश्चाशद्वर्षसहस्राणि, शेषं तथैव ॥ भुजप-5 रिसर्पप्रतिपादनार्थमाह-'से कि तमित्यादि, अथ के ते भुजपरिसर्पसंमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराइ-भुजपरिसर्पसंमूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधाः प्रज्ञप्ताः, 'तह चेव भेओ भाणियब्यो' इति, यथा प्रज्ञापनायां तयैव भेदो वक्तव्यः, स चैवम्-"तंजहा-गोहा नउला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्संभरा मंसा मंगुसा पयलाया छीरविरालिया जाहा चउप्पाइया" एते देशविशेषतो वेदितव्याः, 'जेयावणे तहप्पगारा' येऽपि चान्ये 'वथाप्रकारा:' उक्तप्रकारा गोधा